________________
आगम
(४०)
भाग-4 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं F /गाथा-], नियुक्ति: [७३६/७३६-७४१], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
चूणीं।
सुत्रांव
श्री
अर्थ पुरुष दब्वाभिलाव०॥८-१३।७३६॥ दवपुरिसो दुविहो- आगमतो नोआगमतो य, आगमतो तहेव, गोआगमतो तिविधोआवश्यका
मम्मण IPजाणगसरीर ३, पतिरित्तो तिविहो- एगभपिओ बद्धाउओ अभिमुहनामगोतो, अहवा दवपुरिसो दुविहो-मूलगुणनिव्वत्तपुरिसो| 2ी उपोद्घात य उत्तरगुणनिव्वत्तपुरिसो य, मूले सरीरं उत्तरे चित्रक, अभिलाव'रिसो घडो पडो रधो, किंव(चिंध)पुरिसो महिला पुरिसनेवत्येण
है नेवत्थिता, प्रजननसहितो वा नपुंसका, बेदपुरिसो पुरिसवेदं ना वेदेति, धम्मपुरितो साधू, अत्थपुरिसो मम्मणपणिओ, कोऽर्थः-*
सारक्खणपिंडणसमत्थो । ॥३७॥
तेणं कालेणं तेण समएणं रायगिहे सेणिओ चेल्लणा देवी, मम्मणो पंनिओ, अणेगा तस्स पनवाडा, अन्नदा महासरिसं पिडति, राया य ओलोयणे देवीय समं अच्छति, ण कोति लोगो संचरति । ताहे रायाणि पेच्छति मणूस गदीओ बुडित्ताण किंपि
गेण्हतं, ताहे भणति-"मासरष्टभिरहा च. पूर्वेण वयसाऽऽयुपा । तत् कर्तव्यं मनुष्येण, यस्यांते सुखमेधते ॥१॥" सो य अल्लग उकति, मा पणएण उच्छाइज्जिहितिीत्त । देवी रायाण भणति-जहा णदीओ तहा रायाणोऽवि, कहं , जहा णदीतो समुई पाणियमरितं पपिसंति, एवं तुम्भेऽपि ईसराणं देह, ण दमगदुग्गयाणं, सो भणति-कस्स देमि १, ताहे सा तं दरिसेति, ताहे
मणुस्सेहिं आणावितो, रमा पुच्छितो, सो भणति-पालो मि नितिज्जओ पत्थि, राया भणति--जाह गोमंडले, जो पहाणो पतिल्लो 18 तं से देह, तेहिं दरिसिता, सो भणति--ण एत्थ तस्स सरिसतो अत्थि, तो केरिसओ तुज्झ, मणसा गता, जाव रनो घराणुरूवं घरं ॥३७॥
भतिणीता, तेण जेमाविता, ताहे से तेण सिरिघरे सव्वरयणामो बहलो दरिसितो चितिओ य अद्धकतओ य, तेहिं रमो निवेदितं,
दीप अनुक्रम
XXर
अथ 'मम्मण श्रेष्ठिन: कथानक
(80)