________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं , मूलं - /गाथा-1, नियुक्ति: [७२४/७२४], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
1967
प्रत
सत्रांक
हा विलासचिद्वितविसारदाओ अविकलकुलसीलसालिपीओ विसुद्धकुलवंससंताणतंतुबद्धणपगम्भउब्भवपभाविणीओ सरिसताओ सरिश्व-।
TRIभयाध्य आवश्यक याओ सरिनयाओ सरिसलावन्नरूवजोव्वणगुणोववेताओ जाव सिंगारागारचारवेसातो मणोऽणुकूलहिदइच्छिताओ अट्ठ तु चूर्णी गुणवल्लभाओ उत्तमाओ निच्च मावाणुरत्तसव्वंगसुंदरीओ वरेमो, ते मुंजाहि ताव जा ताहिं सद्धि विउले माणुस्सए कामभोगे, ततोx
जसुकुमाउपोद्घाती पच्छा भुत्तभोगी विसयविगतवोच्छिनकोतुहल्ले अम्हहिं कालगतेहिं जाव पव्वइहिसि, तए गं से एवं व-तहेब णं तं जाव किं पुण नियुक्ती अम्मतातो ! माणुस्सगा कामभोगा तहेव जाव अवस्स विप्पजहियब्बत्ति, सेस तं चैव । तए णं तं अम्मापितरो एवं व०-इमे ते
जाता ! अजगपज्जगपितुपज्जतागते सुबह हिरने य सुवने य कैसे य दूसे य विउले धणकणग जाव सन्तसारसावतेज्जे अलाभि ॥३६॥
जाव आसत्तमतो कुलवंसाओ पगामं दातुं पगाम भोत्तुं परियाभाएतुं तं अणुढाहि ताव जाता ! विपुले माणुस्सते इडिसकारसमुदए, |४| ततो पच्छा अणुहूतकल्लाणे वडितकुलवंस जाव पबतिहिसि, तए णं से एवं व०-तहेवण तं जाव किं पुण अम्मतातो ! हिरण्णे य|४ दतहेब जाव विपजहितब्वेत्ति, सेस तं चेव । तए पतं अम्मापितरो जाहे जो संचाएंति बहूहि विसयाणुलोमा आषवणाहि य
पचवणाहि य जहा पुंडरीए जाव पच्चइहिसि, तए णं से एवं वयासी-तहेब ण त जाव किं पुण अम्मतातो निम्नथे पावयणे कीवाणं । एवं तहेव जाव पब्बतिचएत्ति ।। ___तए णं से कण्हे इमीसे कहाए लट्ठ समाणे जेणेव गयसमाले तेणेव उवागच्छइ, उवागच्छिता गयसुकुमालं आलिंगति २ उच्छंगे निवसति, निवेसेता एवं वयासी-तुमन्नं ममं जाता ! सहोदरे कणीयसे भाता, तं मा णं तुमं जाता! इयाणि जाव पध्वयाहि,
॥३६॥ द अहं गं तुमे बारवतीए णगरीए महता २ रायाभिसेगेण अभिर्सिचिम्सामि, तए ण से गयखमाले कण्हेणं एवं बुने समाणे गो|
दीप अनुक्रम
*PS4XX*******
(70)