________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं मूलं - /गाथा-], नियुक्ति : [७२४/७२४], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
D
प्रत
दीप अनुक्रम
उक्खेवगतालियटवीयणगजणितयातेण सफुसितेण अंतपुरपरिजणेण आसासिता समाणी मुत्तावलिसनिगासपवईतअंसुधाराहि भयाभ्यः आवश्यक सिंचमाणी पयोहरे कलुणविमणदीणा रोयमाणी कंदमाणी तप्प सोत. विलव० गजम्मालं एवं व-तुमंसिणं जाता! अम्हं एगे सामिलच चूणा
गजसुकुउपोद्घात
पुत्ते इवे कंते पिए मणुने मणामे थेज्जे वेसासिए संमए बहुमए अणुमए भंडकरंडगसमाणे रयणे रयणभूते जीवितुस्सविए हिदयप ठाणदिजणणे उबरपुप्फ च दुल्लहे सवणताए, किमंग पुण पासणताए ?, तं नो खलु जाया ! अम् इच्छामो तुझं खणमवि विप्पतोगमा
&| सहित्तए, तं अच्छाहि ताव जाता ! जाहि ताव जाता ! विपुले माणुस्सए कामभोगे जाव ताव वयं जियामो, ततो पच्छा १३६० अम्हीह कालगतेहि परिणतवए वहितकुलवंसतंतुकज्जाम गिरवयक्खे जाव पब्बाहिसि, तए णं से एवं व०-तहेब ण त अम्मताता!18
जहेव णं तुम्भे मम एवं वयह-तुम णं जाता! अम्हे ज़ाव पब्वइहिसि, किं पुण अम्मताता ! माणुस्सते भने अणेगजाति एवं जहा पुंडरीए जाव पुज्यं वा पच्छा वा अवस्सविप्पजहणिज्जे, से केस ण जाणति अम्मतातो! के पुम्बि गमणाए के पच्छा गमणाए?तं. इच्छामि जाच पबहत्तए । तए णं अम्मापियरो एवं व०-इमं च ते जाता ! सरीरगं पतिविसिहरूब लक्षणवंजणगुणोववेयं उत्तम-15 | बलविरियसचजुत्तं विमाणवियकखणं ससोहग्गगुणसमुइतं अभिजातमहकम विविवाहिरोगरहितं निरुवहउदत्तलद्धपंचेंदियपहाला पढमजोब्बणथं अणेगउत्तमगुणेहिं जुत्तं तं अणुहोहि ताव जाया ! नियता सरीररूवसोहग्गजोव्वणगुणेहि ततो पच्छा जाव पच्वइहिसि, तए ण सो एवं वयासी-तहेव णं ते जाव किं पुण अम्मतातो ! माणुस्सयं सरीरं दुक्खायतणं जहा पुंडरीए जाव अवस्सविप्पजहियवंति, सेस तं चेव । तए ण तं अम्मापितरो एवं व०- अम्हे गं तुज्झ जाता ! विउलकुलबालियाओ कलाकुसलसब्बकाललालितमुहोइताओ महवगुणजुत्तणिउणविणओवयारपंडितवियक्षणाओ मंजुलमितमधुरमणितविहसितषिप्पेक्खितगति
(69)