________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं मूलं - /गाथा-], नियुक्ति : [७२४/७२४], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
आवश्यक
प्रत
तेणं कालेणं वेणं समएणं अरहा अरिडणेमी समोसढे, परिसा निग्गया, कण्हेवि यण इमीसे कहाए लढे सभाए मुहम्माए
भयाध्यबचूर्णी " कोमुदियं भेरि तालावेचा जहा सके घंटे जाव हाते विभूसिते गयसुकुमालेणं सद्धिं विजयखंघहत्थिखधवरगते जहा दसन्नभर
साने उपोषपातजाव पारवतीए मझमज्ज्ञण निग्गच्छति । तं च सोम्म दारित पासइ २ चा तीसे रूबे य ३ जाव विम्हिए पुच्छति-कस्सेसामिलव नियुक्ती | किं वा णामे, ते ण तएक कोडेबियपुरिसा साइति सब्ब, तएणं कण्हे एच ब-गच्छह गं भी तुम्हे सोमिलं जातित्ता सोमा
कण्णतेपुरंसि पक्खिवह, ते णं एसा गयसुकुमालस्स पढमपत्ती भविस्सह, तेवि जाव पक्खिवंति, कण्हेविय गं जाव सहसंबवणे ॥३५९॥
सामि पज्जुबासति, धम्मकहा, धम्मे, कण्हे, परिसा पडिगता, तए णं से गयसुकुमाले सामिस्स धम्म सोच्चा जा णवरं अम्मापितरो आपुच्छामि, अहासुह०, तए णं से सामि वंदिता जाव पडिगते अम्मापिऊण पादवडण करेति करेता एवं व.एवं खलु अम्मतातो! मए सामिस्स अंतिए धम्मो णिसतो. सेविय मे जाव अभिरुतिते, तएणं अम्मापियरो एवं बयासी-धनेसिणं तुम जाता! जाव कयकल्लाणे सि गं तुम जाता जयं तुमे जाव अभिरुतिते, तए णे सो दुच्चंषि तरुचंपि एवं भणति जहा जमाली जावतं इच्छामि णं पबत्तए, तए ण सा देवती ते अणिहूँ जाव फरुसं गिरं सोच्चा माणसिए महया दुक्खेण अभिभूता समाणी सेआगतरोमकूवा पगलंतचिलिणगाता सोयभरुपवेतितंगमंगी नित्तेया दीणक्मिणवयणा करतलमलितव्य कमलमाला तक्खणओलुग्गूदुम्बलसरीरा लायनसुभच्छायगतसिरीया पसिढिलभूसणपडतखुमितसंचुनितधवलबलयपन्भट्ठउत्तरिज्जा मुच्छावसणवचेतगरुई सुकुमाल विकिमकेसहत्था परमणिकित्तव्य चंपयलता णिवत्तमहब्ब इंदलट्ठी विमुकसंधिबंधणा कोहिमतलंसि धसत्ति सवंगे
४॥३५९॥ हिं संनिवतिता, तए णं सा संभमायत्तितंतरिता कंचणभिंगारमहविणिग्मतसीतलजलविमलधारपरिसिच्चमाणनिश्ववितगायलट्ठी
दीप अनुक्रम
SALAKAR
(68)