________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग - 4 "आवश्यक" - मूलसूत्र- १ (निर्युक्तिः+चूर्णि:) 2 निर्युक्तिः [७२४/२४]
आध्यं [१२३...]
अध्ययनं H मूलं [- / गाथा-1, पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक
चूर्णी उपोद्घात
नियुक्ती
॥३६२॥
आढाति णो परिजाणति, तप णं से कण्हे दोच्चपि तच्चपि तहेव भणति, तए णं से गयम्माले कन्हं अम्मापियरो य दोपि एवं व० एवं खलु देवा०! माणुस्सगा कामभोगा खेलासवा जाब विप्पजहियब्वा तं इच्छामि णं जाब पव्वतित्तएति । तए णं तं मयसमाले वाणि जाहे णो संचातंति बहूहिं आघवणाहिं ४ आघविचए वा ४ ताहे अकामगाई चैव एवं व० तं इच्छामो ते जाता ! एगदिवसमवि रज्जसिरिं पात्तिएति, तए णं से गयस्माले कण्हें अम्मापियरं च अणुयत्तमाणे तुसिणीए संचिद्वति, तए णं से कण्डे कोईबियपुरिसे सहावेति, सहावेत्ता एवं व० खियामेव भो गयसमालस्स महत्थं महरिहं जाव रायाभिसेयं उबडवेह एवं रायामिसेगो भरहाभिसेगाणुसारेण विभासियब्बो, निक्खमण सामिऽणुसारेण इंदादिवज्जं जाव कण्हे गयसमा पुरतो कट्ट जेणेव अरहा अरिट्ठणेमी तेणेव उवा० जाव णर्मसिता एवं ब० एवं खलु मंते ! गयस्माले खत्तियकुमारे अम्हें एगे पुजे इट्टे जाव किमंग पुणे पासणयाए ? से जहा णामए उप्पलेइ वा पउमेति वा जाव सहस्रसपत्ते वा पंके जाते जलसंवढे गोपलिप्पति पंकरपूर्ण नोवलिप्पर जलरपूर्ण, एवामेव गयस्मालेऽवि कामेसु जाते भोगेसु संवढे गोवलिप्पति कामरएणं णोवलिप्पति भोगरणं गोवलिप्पति मित्तनातिनियगसयण संबंधिपरियणेणं, एस णं भंते! संसारभउब्विग्गे भीते जम्मणमरणाणं इच्छति सामिण अतिए जाब पव्वल, तं अम्हे णं एवं सामीण सीसभिक्खं दलयामो, पढिच्छंतु णं सामी सीसभिक्खं, अहासुहं देवाशुप्पिया ! मा पडिअंधे, तणं से यमाले सामिस्स उत्तरपुरत्थिमं दिसि गंवा सयमेव आभरणादिता मुमति देवती पडिच्छति, अणुसईि दलयति जहा सामिस्स कुलमहतरिता, जाव पडिगता, तए णं से पंचमुट्टियं लोयं करेता सामि तिक्खुतो जान पामसिना पर्व ०आलिने गं भंते! लोए, पलिते णं भंते! लोए जराए मरणेण य, से जहाणामए केवी गाहावती अयारंसि झियायमाणांस जे से
(71)
भयाध्य
सोमिलवृत्ते
गजसुकुमाचं
८ ॥३६२॥