________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं मूलं - /गाथा-], नियुक्ति : [७२४/७२४], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
श्री INणो चेव ण ते अम्हे, अब अम्हेनिकटटु जाव पडिगता । तए गं तीसे अम्मस्थिए समुप्प जित्था एवं खल हे पोलासपुरे णगरे । आवश्यक अतिमुत्तेण कुमारसमणेणं बालत्तणे वागरिता-तुमणं अट्ठ पुत्ते पयाइस्ससि सरिसए जाच णलकुम्बरसामाणे, णो चेव णं भरहे भयाध्यदचूर्णी ४ वासे केवतिकालाओ अन्नाओ अम्मयाओ तारिसएत्ति. तन मिच्छा, इमन्नं पञ्चवमेव दीसति, अनाओवि पयाताओ, तं गच्छा-18
सोमिलव उपायात मिणं सामि पुच्छामित्तिकटु सामिअंतिय उवगता जाच पज्जुवासेति । सामिणा तीसे अज्झस्थिर्य कहियं जाव अत्थे समडे, हता
अत्थि, एवं खलु देवाणु०! तेणं कालेणं तेणं समएणं भदिलपुरे णागस्स गाहावतिस्स सुलसा भारिया नेमित्तिएण निंदा ॥३५७||
वागरिता, तए ण सा वालप्पभिति चेव हरिणेगमेसि देवं भत्ता यावि होत्था, तं तीसे भत्तिपरमाणेण स देवे आराहिते यावि होत्था, तए णं तुमंपि सावि समामेव दारए सवह, सा ण विणिघातमावन्ने पेयाति, से देवे तीए अणुकंपणट्टा ते गेण्हेत्ता तव अंतियं । साहरति, जेविय गं ते तव पुत्ता तेवि य तीए साहरति,तं तव चेव णं ते पुत्ता, गो सुलसाए, तए थे सा सामि वंदति, वैदिचा जेणेव ते छ अणगारा तेणेव उवागच्छति, उवागच्छिचा ते वंदति, वंदित्ता आगतपण्हागा पप्पुतलोयणा कंचुकपरिक्खिनिया संव-| रितवलयबाहा ऊसवितरोमकूवा ते छप्पि अणगारे ताए इट्टाए दीहाए सोम्माए सप्पिवासाए निम्भराए अणिपिसाए दिड्डीए ४ देहमाणी २ सुचिरं निरिक्खा २ बंदर बंदिचा पुणो सामि वंदित्ता जामेव दिसि तामेव पडिगता जाव सयणिज्जंसि निसमा
चिंतेति-एवं खलु अहं सरिसंग जाव सत्त पुत्ते पयाता, णो चेवणं मए एगस्सावि बालत्तणए समणुभूते, एसपि यणं कण्हे वासुदेवे, पिच्चप्पमचे सयं पललिते कंदप्परती मोहणसीले छहं छह मासाणं ममं अंतियं पादवंदए आगच्छति, तं धनाओ पण ताओ
॥३५७॥ अम्मगाओ जासिं माऊणं णियगकृच्छिसंभूतगाई धणदुद्धलुद्धयाई मधुरसमुल्लावगाई मम्भणपजंपियाई घणमूला कक्खदेसमार्ग
दीप अनुक्रम
(66)