________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं H मूलं - /गाथा-, नियुक्ति: [७२४/७२४], भाष्यं [१२३...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
R
प्रत
साने
दीप अनुक्रम
श्री 187 अवधाणं कुमारकोडीणं संबपामोक्खाणं सहीय दईतसाहस्साणं वीरसेणपामाक्खाणं एगवीसाए वीरसहस्साणं महसेणपामुक्खा-1Xभयाध्यवआवश्यकता छप्पनाए बलवगसाहस्सीण रुपिणिपामोक्खाणं बत्तीसाए महिलासाहस्सीणं अणंगसेणपामोक्खाणं अणेगाणं गणियासाहस्सीणाला चूणा अनसिं च बहणं ईसरतलवर जाप सत्यवाहप्पमितीणं वेयगिरिसागरपेरंतस्स य दाहिणभरहस्स बारवतीए णगरीए आहेवचं सा
जाव पालेमाणे विहरति । तेणं कालेण तेण समएणं अरहा अरिहणेमी, वनओ, बारवतीए जाब विहरति । तेण कालेण तेणं समएणं
| अरहतो अरिडणेमिस्स अंतेवासी छम्भातरो अणगारा जाव उग्गतवा ओराला चोहसपुची चउमाणोवगता सरिसगा सरित्तया | ॥३५६॥ 1सरिव्यता णीलुप्पलगगवलपगासा सिरिवच्छेकियवच्छा पसत्थवत्तीसलक्षणघरा कुसुकलयमद्दलगा जलकुम्वरसामाणा ओयसी
तेयसी बच्चसी, जसंसी ते य पबज्जादिवसादो आरम्भ सामिणा अम्मणुनाता छटुंछद्वेणं अणिक्खितेणं विहरति । MI तए ण ते अन्नया पारणगंसि पढमाए सज्झायति वितियाए शाणं ततियाए तिहि सिंघाडपहिं बारवति अडंति । तत्थ ण एगे।
संघाडए उच्चणीयमज्झिमाई कुलाई अडते वासुदेवस्स देवतीए देवीए गिहमणुपविटे, सा य तं पासित्ता हट्ट जाव भद्दासणातो अन् द्वेत्ता पाउयाओ ओमुयति, ओमुयित्ता अंजलिमउलियहत्था सत्तट्ठ पदे गंता तिक्त्तो आयाहिण जाव णमंसित्ता सिंघकेस
रगमच्छंडिकामोदकथालेणं सतं चैव पडिलामेति, पडिलाभेत्ता वंदति, वंदित्ता पडिविसज्जेति, तया ण दोच्चे संघाडए, एवं है तच्चेवि, णवरं तच्च पडिलामेता एवं पयासी-किण भंते ! कण्हस्स वासुदेवस्स इमीसे चारवतीए जाच देवलोगम्भताए णिग्गंथा ॥३५६।।
अडमाणा भत्तपाणं ण लभंति, तोणं ताई चेव कुलाई भत्तपाणाए अज्जो भुज्जो अणुपविसंतिी, तत्थ ण देवजसे णाम अणगारेट Dil एवं व०-णो खलु देवाणुप्पिए । एवं एतं, किंतु अम्हे छन्भायरो सरिसगा जाव संघाडएणं अडमाणा तुज्झ गेहं अणुप्पविट्ठा, तर
(65)