________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग - 4 "आवश्यक" - मूलसूत्र- १ (निर्युक्तिः+चूर्णि:) 2 अध्ययनं H मूलं [- /गाथा -], निर्युक्तिः [७२४/२४] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
आष्यं [१२३...]]]
श्री आवश्यक
चू उपोद्घात नियुक्ती
॥२५५॥
अज्झवसाणं तिविई-रागज्ावसाणं भय-स्नेहज्झवसाणं च रागज्झवसाणं जहा एगस्स गावीओ हिताओ, ताहे कुविताओ पच्छतो लग्गा तेहिं नियन्तियाओ, तत्थ एगो तरुणो कृप्पासं पविसिओ पट्टबद्धओ तिगंडकंडगसज्जो जहा विजाहरो परमरुवदरिसणिज्जो, सो तिसादितो एगं गामं पविडो, ताहे मग्गिए एगाए तरुणीए पाणियं णीषितं, सो पवीता सा ओयतेति तस्स सरीरे, ता सो धातो, जाहे ण हाति ताहे उता पधावितो, सावि तहेब ओयलेति, जाहे सो अद्देसो जातो वाहे सा तहेव ओयल्ली। गेहज्झवसाणं मायापुत्तादिवत्, जहा एगस्स वाणियगस्स तरुणि महिला, वाणि य परोप्परं अतीव अणुरताणि, ताहे सो वाणिज्जेण गतो, पडिणि'यत्तो, बसहीए एगाहेण पावतित्ति, ताहे से वयंसगा भगति पेच्छामो किं सच्चो अणुरागो णवा, ताहे एगेण आगंतूण भज्जा से भणिता सेो मतो. सा भगति सच्चे मत १, तं वर्क भणित्ता मता, ताहे इतरस्सवि अधाभावेण कहितं, सोवि मतो ।
भयावसाणेणं जहा गयवमालमारगस्स सोमिलस्स, तेणं कालेणं तेणं समएणं वारवती णामं णयरी होत्था, पातीयपडीणायता उदीर्णदाहिणविच्छिष्णा नवजोयणविच्छिन्ना दुवालसजोयणायामा घणवतीमतिनिम्माया चामीकरपवरपागारा णाणामणिपंचवा कविसीसग सोहिया अलयापुरिसंकासा पमुदितपकीलिता पच्चखं देवलोगभूता, तीसेणं बहिता उत्तरपुरत्थि मे दिसीभागे रेवतेणामं पञ्चतो होत्था, तुंगे जाव निच्चच्छणए दसारखीरपुरिसरवरकचलवगाणं, तस्स णं पव्वयस्त अदुरसामंतेणं णंदणवणे णामे उज्जाणे होत्था, वनओ जहा दसन्ने, तस्सणं मज्झभागे सुरप्पिए णामं जक्वाययणे होत्था, बचाओ, तत्थ णं णगरीए कण्हे णाम वासुदेवे राया होत्था, महताहिमवंत एवं जहा दसन्नभद्दे जाव रज्जं पसाहेमाणे विहरति, से णं तत्थ समुदविजयपामोक्खाणं दसहं दसाराणं बलदेवपामोक्खाणं पंचण्डं महावीराणं उग्गसेणपामोक्खाणं सोलसहं राईसहस्साणं पज्जुनपामोक्खाणं
| भव-अध्यवसाय निमित्त ( गजसुकुमाल - मारक) सोमिलस्य द्रष्टांत
(64)
भयाध्यवसा
सोमिलपूर्ण
।।३५५।।