________________
आगम
(४०)
|
भाग-4 "आवश्यक'- मूलसूत्र अध्ययनं , मूलं F /गाथा-], नियुक्ति : [६९४-७२३/६९४-७२३], भाष्यं [१२०-१२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
दशधा
प्रत
उपोद्घाता
श्री ४ ताहे सो पुच्छिज्जति-तुम अज्जो ! विकिट्ठतवेण केरिसो होसि', सो भणति-गिलाणोवमो, सो पडिसिज्झति, भन्नति-ण तुज्ज्ञ भावश्यकएत कम्म, मुत्ते अत्थे य आदरं करेहि विगिढवि तहेव पनविज्जति, अन्ने भणति-विगिट्टखममो पारणगकाले गिलाणोवमोवि- सामाचारी चूर्णी इच्छिज्जति, जो तु मासादिखमतो सो इच्छज्जति चेव, जो मासादिखमण करेति भन वा पञ्चक्खाति, तत्थ आयरितो जदि अणापु
आयुरु|च्छाए पडिबज्जति तो असमायारीए वरति, ते णेच्छतित्ति काउं, सो अप्पणा आढत्तो पडिलरणादि काउं, तेसि वा अनोवि
पक्रमा नियुक्ती
जखमओ अस्थि, ते तेण पाउला, ते भणंति एतस्स समचे करहामो, ताहे पडिच्छाविज्जति, अह पुण दोण्हवि समत्था पडिवज्जति ॥३५॥ Islय ताहे करति । एवं पडिच्छिते जे न करेंति तत्थ आयरितेण ते सारेयबा, जं वामयं जाणति, एतेण खमतो सीदतित्ति, किं च तहिस्स कायव्यं उन्नत्तण परित्तण मत्तगतिएण वा । एस संजतोबसंपदा । इयाणि गिहिणोवसंपदा, जत्थ साधू पंथे पहे देवकुलादिसु
वा अच्छिउकामो तत्थ अणुबवेत्ता ठातियवं, मा अदिनादाणवेरमणादियारदोसा होज्जा, जदिवा साधू मिक्खायरियाए पविट्ठो 3केणति बाघातेण अच्छियर्व भवति तत्थ अणुनवेयव्वं । इत्तिरियपि ण कप्पति अवियाणं खलु परोग्गहादीसु चिट्टितं निसी
तिचा, ततियब्बयरक्षणहाए ताहे कारणं दीवेत्ता अच्छति । ण य.ताण कुच्चविच्चाणि निझातियवाणि, जत्थ रुक्खे वी| समति तत्थ जति अस्थि पंथिओ सो अणुअविज्जति, नस्थि ताहे अणुयाणतु देवता जस्सोग्गही एसो, से दसविहा सामायारा।
इयाणि पदविभागसामायारी कप्पववहारा पदविभागः, तदुपरिष्टावक्ष्यति । सहाणे तेसिं पुण इमो अधिकारो-कप्पमिकप्पिया खलु ॥३५४॥ है मूलगुणा चेव उत्तरगुणाय। ववहारे ववहरिया पायच्छित्वाभवते य ॥१॥ से सामायारिउवक्कमकालो। (आउ)कालो सत्तविहो-द
अज्झवसाणनिमित्त ।।८-११७२४।। अज्झवसाणमेव निमिचं अज्झवसाणनिमित्तं, अहवा अचं अज्झवसाणं, अचं निमित्त च,
दीप अनुक्रम
अथ आयुष्य-काल वर्णयते
(63)