________________
आगम
(४०)
भाग-4 "आवश्यक'- मूलसूत्र अध्ययनं , मूलं F /गाथा-], नियुक्ति : [६९४-७२३/६९४-७२३], भाष्यं [१२०-१२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक
किं करेमि नवनिी, जहा रातीणं दो तिनि वारा पुच्छिज्जतित्ति । इयाणि रणादार । तं कहं छंदमा, पुनमहिनेणं भचेण वा पाणण वा पत्थेण वा पत्तेण वा, छंदणा णाम इमं अस्थि गेहह । निमंतणा णवि ताव गेहति, भणति-अच्छ तुर्म, अहं ते
दशधा आवश्यक दाहामि, जावाणेमित्ति । इयाणिं उवसंपदा । उवसंपदा तिविहा-णाणोवसंपदा (दसणोपसंपदा चरित्तोवसंपदा य, तत्थ)
सामाचारी उपोद्घातणाणोवसंपदा तिविहा-सुचनिमिन अत्यनिमित्तं तदुभयनिमित्त, सुत्ते तिविहा-बत्तमानिमित्त संधणानिमित्तं, गहणनिमि, बत्तणानियुक्तो नाम पुषगहियस्स अथिरस्स परियणं करेति, संघणा नाम उज्जुयारणा, गहणं नाम जं अभिनवगहणं करेति, एवं चऽत्थेवि,
एवं उभयेवि । दरिसणेवि दरिसणप्पभावगाणि सत्याणि जहा गोविंदजुत्तिमादीणि। एत्थ संदिट्ठो संदिहस्स . चत्तारि भंगा, ॥३५क्षा
एत्थ संदिट्ठो संदिगुस्स जदि तो सुद्धो, सेसेसु तिसु असामायारीए वति । चरित्तनिमित्त दुविहा उपसंपदा-वेयावच्चनिमित्तं वार खमणनिमित्त वा, यावच्चं दुबिह-इत्तिरियं आवकहितं च, वेयावच्चकरो पुण आयरियाण होज्जा वा ण वा, जति पत्थि ताहे घेप्पति, अह अस्थि सो दुविहो इतिरिओ आवकहितो य, आगंतुगो दुविहो-इत्तिरितो आवकहिओ य, जदि दोऽवि आवकहिता ताहे जो सलद्वितो, दोऽवि सल्लद्धिया जो चिराणओ सो करोत, पाहुणओ बुच्चति-उपज्झायाणं करेहि, धेरस्स पवत्तिस्स गिलाण. |स्स सेहस्स एवमादि, जदि नेच्छति तो चिराणओ एताणि कारिज्जति, इमो आयरियस्स, जति नेच्छति तो विसज्जिज्जति ।।
जब इत्तिरिया दोऽवि तो एको पडिक्खाविज्जदि, अन्नस्स वा कारिज्जति, नेच्छते विवेगो । इयाणि संजोगो-आवकहितो विस्सामिज्जति, आगंतुओ इत्तिरिओ कारिज्जति, एवं विभासा, तस्स अबस्स नेच्छइ विवेगो । एवं जहाविधीते विभासा । इयाणि
॥३५३॥ खमणे, सो य दुविहो-इचिरिओ आवकहितो य, आवकहितो भत्तपच्चक्खाणओ, इचिरिओ दुविहो-वियट्ठखमओ अवियट्टो य,
दीप अनुक्रम
(62)