________________
आगम
(४०)
भाग-4 "आवश्यक'- मूलसूत्र अध्ययनं मूलं - गाथा-], नियुक्ति : [६९४-७२३/६९४-७२३], भाष्यं [१२०-१२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
दशधा सामाचारी
प्रत
आवश्यक
चूर्णी IP उपोद्घात
HEIGE
नयुक्ती
दीप अनुक्रम
निसीहियाए पावनियत्तीए तुम्भ अभिमुहो, तुम्मे मा सागारिकादिभया वित्तसेज्जा, हत्थपाद वा णाउंरावेज्जा इच्चादि ।। |तहा तत्थवि---
जो होति निसिद्धप्पा०। ७-३५ ।। १२१ भाष्यं ।। कंठा । एवं च परूवित मा सीसस्स अच्चतभेदबुद्धीए परिणमिस्सति जहा किर आवस्सिगनिसीहियाणं सामिविसयसरूवअभिघाणपयोयणमादीणि मित्राणि तो एगाहिगरत्तमपि पत्थि, तहा जो आवस्सगजुत्तजोगी सो अबो चेवत्ति, ण णज्जति य को णिसिद्धपा को वा आवस्सगजुत्तजोगीति, उभयकपदवभिचारा-| | शंकाप्यत्र स्यादित्याह___ आवस्सयमि जुत्तो ।। ७-३६ ।। १२२ भाष्ये ॥ जो आवस्सयम जुत्तो सो नियमा निसिद्धो इति नायव्यो, जो वा निसिद्धप्या सो नियमा आवस्सए जुत्तोति । एवं च व्याख्या-जो आवस्सयंमि जुत्तो सो नियमा निसिद्धो, जो पुण निसिद्धप्पा सो आवस्सए जुत्तो वाण बा, जतो समितो नियमा गुत्तो, गुत्तो समियत्तणमि भयणिज्जोति । अहवावित्ति पक्षांतरेण परूवणा| मेदेण नयमतेणेत्यर्थः । अपि संभावने | एतदपि संभाव्यते, जहाजो निसिद्धप्पा सो नियमा आवस्सए जुत्तो इति, आवस्सग नाम | अवस्सकायव्वं करणं । जुत्तो पवतो । निसिद्धो नाम पडिसिद्धनिसेवणनियत्तो इति । इयाणि आपुच्छणाय योगोहै। आपुच्छणा उ कज्जे ॥ ७-३७ ॥ १९॥ जया किंचि साधु काउमणो भवति तदा आपुच्छतित्ति । इयाणि पडिपुच्छा
पयोगो। सोय पुन्वानसिद्धमि होइ पडिपुच्छत्ति, पढम संदेसओ दियो, त कहमविण ताव कीरति,तो काउमणो पच्छा पडिपुच्छति
:
(61)