________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2
भाष्यं [१२०-१२३]
अध्ययनं [-]
मूलं [- / गाथा-], निर्युक्तिः [६९४-७२३/६९४-७२३],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि -2
श्री आवश्यक
चूण उपोद्घात
नियुक्तौ
॥३५१ ॥
जदि एवं मा चैव गम्मउ, भंनति, गंतव्वमवस्सकारणमि, कातियउच्चारभतपाणगुरुनियोगादिविहाणमि, ताहे तत्थ आवस्सियाहिं विचिआ तं करोति, जदि पुण एतेसुवि पत्तेसु अवस्सगंतन्बएस ण णीति तो ते गुणा न भवन्ति, हाँता दोसा भषेति, अने य बहुदोसा इति ॥ किं च
आवस्सियाओ० । ७-३२।६९४|| कारणेऽवि अवस्स गच्छंतो जदि आवस्सतेहिं सब्बेहिं जुत्तजोगी अच्छति आवस्सगाणि इरियादिभणिताणि, तेहिं जुत्तजोगी, तहा मणवयणकायईदियगुत्तो, तो तस्स आवस्सियाओ आवस्सियाकरणं आवस्सिया होतित्ति, इमा सामायारी भवतीत्यर्थः । कत्थ पुण अर्तितो निसीहितं कुणति १, 'सेज्जं ठाणं च जहिं चेएति' सेज्जा-सयणीयं ठाणं- अच्छयचं, चसहा अपि तहाविहं, जत्थ चेतति करेति, किमिति तत्थ निसीहियें करेह, जम्हा तत्थ निषेधवानिषिद्धः नियचो तेणं तु निसीहिया होति, निसीहियं करेति । पाठतरं वा
सेज्जं ठाणं च जहा (या) चेति तदा निसिहिया होति । जम्हा तदा निसेहो निसेहमतिया य सा जेणं | ७ ।। ३४ ।। ३९५ ॥ इति
किंच- आवास्सियं च तो जं च अतितो निसीहियं कुणति । इत्थं इमं पयोयणं जनं सो गितो संनं निवेदेति, जहाऽहं सेज्जानिसीहियाए अभिमुहोति मम वट्टमाणि वट्टेज्जाह, गुरुनिवेदणं च विणयप्पयोगो य एवमादि, सेज्जानिसीहिया नाम वस हिनिसेहकिरिया, तीए अभिमुहोति अवस्सं गमणाभिमुोऽहमिति जं भणितं, तहा अतितोऽवि समं निवेदेति, जहा
अथ दशधा सामाचारी वर्णयते
(60)
दशधा
सामाचारी
॥३५१॥