________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 "आवश्यक"- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 2
आयं [११९...]
अध्ययनं [-1,
मूलं [- / गाथा-1, निर्युक्तिः [ ६६६-६९३/६६६-६९३
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक
चूण उपोद्यात
निर्युको
॥३५०॥
मभिप्रायः, जहा आवसियं च गाथा, अत्था पुण होति सा चैवत्ति जो किर अत्थो निसीहियाए साध्यो सो आवस्सियादवि सिज्झति, जो वा आवस्सियाए साध्यो सो निसीहियाएवि, तो किमुभयोर्ग्रहणं १, न पुण अन्नतरीए एगाए चैवेति, तथाहि अतितेहि निसीहिया कीरति जहा पात्रकम्मनिसेहकिरिया मम इमा किरिया इति संपचयत्थं, एस तु आवस्सियाएवि सिज्झति, जतो पाचकम्मनिसेहकिरियावि आवस्सगं, आवस्सिया नाम अवस्सकायव्वजोगकिरिया इति, पात्रकम्मनिसेहकिरियाचे वा अवस्सकम् - तिवा अवस्सकिरियत्ति था एगट्ठा, एवं इतरत्थवि मात्रेतव्यमिति, एत्थ आयरितो भगति-जदि एवं तो अन्नाओवि एत्थ संपतन्ति, तत्थ किमिति न भन्नति, अह तत्थवि, एवं च ववहारो ण द्वाति, तम्हा कहंचिदभेदेवि किंचि विसेसे पडच भेदपरूवणा ण कज्जतित्ति त्याज्यं, सीसो आह-जति एवं तो साहह को विसेसो ?, उच्यते-णितस्स तहा आवस्सियापयोगे अयमर्थः अवस्सकायव्वकरपवतस्स णिग्गमकिरिया इमा इतियावत्, अर्तितस्स तहा निसीहियापयोगे पुण पडिसिद्ध निसेवणनियत्तस्स अतिसमणकिरिया इमा इतियावत् अनयोश्च महान्विशेष इति । एस एव अत्थो विसेसिततरो विसयविभागनिरूवणेण निज्जुतीए निदंसिज्जति ॥ तत्थ सीसो आह-किं जहा तहा गच्छतो आवस्सियाकरणं सामायारी ण भवति १, उच्यते-सोम्म ! जहा तहा गमपि ताव ण बद्धति, जतो अगच्छतो इमे गुणा
एगग्गस्स ०।७-३१।।६९३|| जहा जदा किर साधू पडिस्सए अच्छति तदा एगग्गो पसंतो, एवं च तस्स इरियादीया दोसा ण भवंति, दुविहा य विराहणा-आयविराहणा पडणादिणा संजमबिराहणा विक्खेवादिणा, स्वाध्याय ध्यानादयश्च गुणा भवन्ति,
(59)
दशधा सामाचारी
॥ ३५० ॥