________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 2
भाष्यं [ ११९...]
अध्ययनं [-]
मूलं [- /गाथा-], निर्युक्तिः [६६६-६९३/६६६-६९३],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक
चूर्णां
उपोद्घात
नियुक्ती
॥ ३४९ ॥
| पडिसुणणापत्ति प्रतिपृच्छोचरकालं आयरिए कथयति सति पडिसुणणाए, केती पुण विभासंति-तहक्कारो णाम वायणादिसु जं जहा तस्स भणणं तस्स तहा करणंति तहकारसामायारीति । एसा य दसविहचकवालसामायारी सङ्काणप्पजोगतो सुपरिजिता कातव्वा जे य गुणा एते काकूए दरिसेति
जस्स य इच्छाकारो० । ७-२८।। ६९० ।। चसद्दा सेससामायारी गहणं, एत्थ सोग्गती णाणदंसणचरणाणं भन्नति, अहवा सोग्गती सुदेवत्तादिका, एत्थ सीसो आइ-गणु उवरि मंनिही 'साधू खवेंति कम्मं अणेगभवसंचित' मिती, तो किं तेण सोग्गती ण भवति १, उच्यते, जाव सव्वकम्मक्खयो ण भवति ताव सुदेवत्तादिगं सुगतिं गंमतित्ति दरिसिज्जति, स्याद् बुद्धि:- किं पुण एवं सुगती कम्मक्खयो वा इति १, उच्यते जेण इच्छत्तिसामायारीए अज्झावणापरिहरणादि मिच्छसि दुकडगरहणादि तहति सुकतानुमोदणादि इति विभासियव्वं । पुणो आह एवं वरं उवरि भणितं होतं, सव्वं दसविहसामायारिं वभिऊण इति, उच्यते, एवं वा भवति, एवं वा' इति अणियतो एस वबहारोति ज्ञापितं, अहवा सिद्धतसेलीए कहिंचि अन्नत्थवि भन्नति, तेण इहवि भणितं तत्थ दट्ठव्वंति । अत्रे पुण इमं गाथासुतं उवरिं 'एवं सामायारि जुजैना' एतीए गाथाए पुण्यं भर्गति, केवी पुण चसहेल सेससामायारीगृहणं ण मणति, तिन्हं चैव पुब्बिलीणं महत्थतरियातोत्तिकाउं इति ।। इयाणिं आवसिया निसीहिया च भवति, एत्थ ताव सीसो आह
आवसिय च० /७-२९।६९१ ।। एवं च मणिए आयरियो एतस्स चैवामिप्यायमुवलक्खितुं अनूज्ज दंसेति, तब किलाय
(58)
दशधा सामाचारी
॥३४९ ॥