________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [६६६-६९३/६६६-६९३], भाष्यं [११९...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
चूर्णी
HEIGE
॥३४४॥
दीप अनुक्रम
श्री पूण मगहादिजणवदजातो आसो, सोवि तहेवाभिवासितो किर मातं पुच्छति-कि एतं कज्जति !, सा भणति-तजा पुत्त ! अम-18 इच्छाआवश्यक
गलपडिघातो कीरति, कल्लं वाहिज्जिाहसि, तो तुज्झ कल्लं जवा य खलिणं य पणामिज्जिहिति, ता खलिणं लएज्जाहि, चिलग्गेला कारादि
Pाय तस्स मणीसितं बहेज्जासि, पदे पदे पदसतं करेज्जासि, एवं होउत्ति पडिस्सुतं, रितियदिवसे कयकोउओ सतमेव खलिणं सामाचारी वागण्हति, राया सहरिसो सयमेव विलग्गो, जहा मणितं तहा वृढे, पच्छा राया सयमेव वीसामेतुमारद्धो, तो अणेगा परिसा णिव-18
तिता, तेहिं उब्वलितो हवितो य, सब्बप्पहाणो य से आहारो दिनो, पच्छा णाणालंकारविभूसितो मायाए मूलं गतो, तुट्टो पुणरवि चितियदिवसे णिसि मातं पुच्छति, सा भणति-अज्ज वामं वामेण वसुत्ति, एवं करेमि, कल्लं तहेव कतो, ता सो णेच्छति || | खलिण वा किंचि कातुं, ताहे णिसट्ठापहते बला कवितं दाऊण वाहितो, पुणो जवसं णिरुद्धं, ताहे सो छुहातितो मातं भणति-11 | अज्ज ते मारावितो, सा भणति-दोऽवि ते मग्गा दिहा, जेण रुव्वति तेण बच्चसु, ततियदिवसे मणीसितं बूढो, पुणो सक्कारितो । एवमिहावि
पुरिसज्जाए॥७-१४१५१९ ॥ विपत्ती अविणीयस्स, संपची विणयस्स उ । किं च एगस्स साधुस्स लद्धी अस्थि, ण करेति बालवुङ्गाणं, आयरिएहिं पडिचोदितो-कीस अज्जो!ण करेसि', भणति–ण कोति मम अन्मत्थेति, ताहे आयरितो।
भणति-तुम अम्भस्थणं मग्गंतो चुक्किहिसि लामग, जहा सो मरुतो गाणमएण मनो, कत्तियपुण्णिमाए लोगो दाणं देति. राया य ॥३४॥ ला अभे धेज्जाहया गंत गंत आणेति, एगो नेच्छति, भज्जात भणितो-जाहि, सो भणति-एग ताव शूद्राणां प्रतिग्रहं ग्रहामि, द्वितीय
तेषां गृहं गच्छामि , यस्यासप्तमस्य कुलस्य कार्य सो मम आनयित्वा प्रयच्छतु, एवं सो जावज्जीवाए दरिदो जातो, एवं
964-
24
अन्य
(53)