________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - /गाथा-], नियुक्ति : [६६६-६९३/६६६-६९३], भाष्यं [११९...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
श्री
प्रत
नियुक्ती
#एस मज्जादामले, अहवा एवहिं कारणेहिं परं अन्भत्थेज्ज- सयं करेति कोति किंचि लेवणादि, अन्नस्स वा करेंत उठण तरथवि आवश्यक कामणेज्ज-इच्छकारण ममवि एतं पकियो करेहि लेवादि संसहकप्पण, तत्थवि तेण भाणियब- करेमि इच्छाकारेण, अहे संणाडो
चूर्णी ट्र गिलाणादीण व कज्जे वावडो तो तं कारणं दीवेति, एतेण न करेमि, इतरहा नियमा काय साधूण अण्णश्रेण, अणुग्गहोति उपोषाव एवं ता अन आणवति । जति अब्भत्थेज्ज परोते साधुं तहेव नेयम् । अप्पणा परेण वा । अहवा एतेण जदि अम्मत्येज्ज परं किंचि सामाचायें:
करेमि व्यावच्चं कज्जहेतुं वा गाणादणिं निज्जराहेउं वा, तत्थपि से कोइ अणुग्गह करेज्जा, कोति णवि समत्थो जाए स विभ॥३४॥
वणा, तत्ववि तेसिं दोपहवि भवे इच्छकारपयोगे, जत्थवि राइणियं वा ओम वा सुत्तस्थाणि पुच्छति तत्थवि इच्छा कायख्वा, उचहिमादीण वा निमंतणे इति । सीसो आह. भगवं ! किमिति सम्बत्थ इच्छक्कारपयोगी रातिणियादीणंपि, आयरितो भणतिवच्छ ! जेण आणाबलामिपोगो निग्गंधाणं सेहेऽविण वद्दति, किमंग पुण राइणिए, तम्हा-इच्छा पउंजियवा सेहे राइणिए | वहा । किं सवस्थ आणाचलाभियोगेण वति', उच्यते-जो पुण खग्गूडो तमि आणावि बलाभिओगोवि कीरति, तमिविद पढ़म इच्छा पउञ्जति जदि करेति सुंदर, अहण करोति ताहे बलामोडीए कारिज्जति, तारिसा ण संवासेयव्या, अह ते भाया भागणेज्जादी वाण तरंति परिच्चतितुं ताहे आणावलिभितोगावि कीरति ॥ .
जह जबवाहलाणं० । ७१श६१०॥ जहा जदा किर जच्चबाहलो आसकिसोरो दमिज्जातीति ताहे बेयालियं अभिवासिऊण पहाए अग्पेत्तुण वाहियालि नीतो, खलिणं से ढोइत, सयमेव तेण गहित, विणियति राया सयमेवारूढो, सो हितइच्छितं बूढो, रमा आहारलपणादीहिं सम्म पडियरितो, पतिदिह च विणीयत्तणओ एवं वहति, ण तस्स बलाभियोगो पवत्तति । अवरी।
RRCHESEKS
दीप अनुक्रम
॥३३॥
(52)