________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 "आवश्यक"- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 2 निर्युक्तिः [ ६६६-६९३/६६६-६९३
आयं [११९...]
अध्ययनं H
मूलं [- /गाथा ], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक
चूर्णी उपोद्घात नियुक्ती
||३४२ ॥
एत्थ कारसहो पयोगाभिघाती दट्ठव्वो, सो य सव्वदारेसु संबज्झति, इच्छग्गहणे य इच्छकारगहणं, सट्टाणे इच्छकारपयोगो, दसविध सामायारीए पढमभेदात्त वृत्तं भवति, एवं मिच्छादुक्कडपयोगी तहान पयोगो जाव उवसंपदाकारपोगो विमासियव्वो । तत्थ इच्छाकारपतोगो गाम जं इच्छया करणं, न पुण बलाभियोगादिणा, इच्चेयस्स अत्थस्स संपचवत्थं इच्छाकारसई प ंज॑ति । एसो य कंमि विसए केण कायव्योति, भन्नइ-जति अञ्भत्थेज्ज परं कारणजाते, ता अन्भत्थंतरण इच्छक्कारपयोगो कायव्वी, अहवा अणन्मतिथओऽवि कोई कारणजाते करेज्ज तत्थवि तेण करेंतेण इच्छक्कारपओगो कायव्वो, तस्स अणम्भस्थित करेंगा पविरलाति कोइग्गहणं, आह किमिति इच्छाकारपयोगो कीरति ?, उच्यते बलाभियोगकरणं मा भूदिति, जतो ण कप्पति बलाभितोगो तु, तुसद्दा कत्थति कप्पतिवि, एतीए गाहाए अवयवत्थो भन्नति-जदित्ति अन्वगमे, जं अन्भत्थणाए अन्धुवगर्म करेति आयरितो तं दरिसेति, जथा साधूर्ण अभत्थे ण वट्टति परो उ, किमिति १, अणिगृहितचलविरिएण ताव होययंति, बलं सामत्थं विरियं तु उच्छाहो । आह जदि साधणं परो अग्भत्थेउं ण वट्टति तो कि अन्वगमं करेति ?, भन्नति - जति अन्भत्थेज्ज परं कारणजाते, ण अन्ना, कारणजातं दंसेति-जदि तस्स सो अपलो असमत्थो ण याणती वा, जनं वा करेति, गिलाणादीहि वा वावडो होज्जा, ताहे तत्थ रातिणियं वज्जेता इच्छकारं करेति सेसाणं, ते य किह भांति ?, एतं ता मम कर्ज इच्छाकारेण करेहि, तुम कारेतुपि न वद्धति साधू, इच्छा भे जदि अस्थिति भणित होति, 'करेज्ज वा से कोति'ति तत्थ अहवा विधिणा से तं तं सर्व करेंत अनं वा अन्मत्थतं पासिता अन्नो निज्जरट्ठी भणेज्ज- अई तुर्भ एवं इच्छकारेण करेमि, तत्थषि जस्स किज्जिहिति सो भणति करेद्दि इच्छाकारेण णणु किमिति सोवि इच्छक्कारं करेति ?, मनति- मज्जादामूलियं, साधूर्ण
(51)
इच्छाकारादि सामाचार्यः
॥ ३४२ ॥