________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं मूलं - /गाथा-], नियुक्ति: [६६४/६६४], भाष्यं [११९...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
इच्छा
प्रत
आवश्यक
चौँ उपोद्घात नियुक्ती
पवुच्चति' अथवा 'कालवेत्यके' (तचा०५-३८) एस दब्वकालो । अद्धाकाले अणेगविहे, से गं समयद्धयाए, आवलियद्धयाए जाव। ओसप्पिणिअद्वयाए, जुग पंचसंवच्छर जाप परिषट्टा भाणियन्या ।। अहाउकालो नाम
कारादि
सामाचाये नेरायः॥ ६-८७॥६६४ ॥ नेरतिय जाव देवाणं आहाउयं जं जेण निव्वत्तियमन्त्रभवे सेन पालेमाणे सो भवति अहाउ-11 | काले । उवक्कमकालो दुविहो- सामायारी उवक्कमकालो आउउवक्कमकालो य, उक्क्कमकालो नाम अपत्तावत्थापावणपत्थावो, | तत्थ जो सो सामायारीउवक्कमकालो सो तिविहो, तंजहा- ओहसामायारी पदविभागसामायारी दसविहसामायारी । तत्थ ओह-| | सामायारी ओहनिज्जुत्ती पदविभागसामायारी कप्पववहारा, ओहसामायारी णवमस्स पुश्वस्स ततियाओ आयारवत्धूतो वीसतिम पाहुडं, तत्थ ओहपयपाहुडं, ताओ निज्जूढा उपक्कामिता । कप्पव्यवहारा णवमाओ पुब्बाओ ततियाओ आयारवत्युओ वीसइम पाहुडं तओ, दसविहसामायारी उत्तरज्झयणहिंतो नीणिता, तत्थ कप्पववहारा सट्टाणे भन्निहिति । ओहसामायारी पुण' | भन्नति, तं बनेउकामो णिज्ज्हगो णिज्जुहितुं पत्तो मंगलत्थं अरहंतादीणं णमोकार करति
अरहंते वंदित्ता॥ओघानयुक्तिः ॥ एत्थंतरे ओहनिज्जुत्तिचुन्नी भाणियच्या जाव सम्मत्ता । एतं ओहनिज्जुत्तीए ठाणं, एथंतरे वक्खाणिज्जतित्ति, एवं ओहसामायारी गता । इयाणि दसविहसामायारी, सा इमाए गाहाए अणुगंतव्वा, तंजहाइच्छा मिच्छा तहकारो आवसिया य निसीहिया । आपुच्छणा य पडिपुच्छा छंदणा य निमंतणा ॥७॥१॥६६६॥
॥३४॥ | उवसंपया य काले सामायारी भवे दसविहाओ । एतेसिं तु पयाण पत्तेय परूवणं वोच्छं ।। ७ ।। २ ।। ६६७ ॥
दीप अनुक्रम
55
अत्र ईच्छाकार-आदि सामाचारी वर्णयते
(50)