________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2
आयं [११९...]
अध्ययनं [-]
मूलं [- / गाथा-1, निर्युक्तिः [५९२-६५९/५९२-६५२
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक
चूर्णी उपोद्घातः
नियुक्ती
॥३४० ॥
अने भणति आगासत्थिकातो दव्वं, कालो गुणः, योगश्च पूर्व, तेण काल एव भवे य पूर्व अहवा कत्थई देसग्गहणं कत्थति भन्नति निरवसेसाई । उक्कमकमजुत्ताई कारणवसतो निरुताई || १ | अने भणेति-खेता कालो अंतरंग इति दरिसणत्थं कालहारं ताव बचिञ्जति, कालंतरंगद रिसणहेतुं विवज्जओति ओवाणाओ अंतरंगतं पुण कालो दव्वस्स चैव पज्जाओ, खतं पुण आहारमेत्तमिति । सो य कालो एकारसविहो, णामकालो वणकालो दोऽवि गता, सेसो
दच्चे अद्व०।६-८३ ।। ६६० || दव्वकालो अद्धाकालो आहाउयकालो उचकमकालो देसकालकालो कालकालो पमाणकालो वनकालो भावकालो, तत्थ दव्वकालो नाम जो जस्स जीवदव्वस्स अजीवदव्यस्स वा संचिडणाकालो सो दच्चकालो, जहा'नेरतिए णं भंते! नेरहए'ति, संचिडणा, अजीवाणं धम्मन्थिकायादीणं सच्चद्धा, परमाणुमादीणं च जा जस्स संचिडणा. एस दब्वकालो, जंमि वा काले दव्वं वर्ण्यते, अह नेरह य ४, गतिरागतिं पहुन्च सादिया सपज्जबसिया, सिद्धा संसारविगमं (पच) सादिया अपज्जवसिता, भविया संसारं पच्च अणादीया सपज्जयसिया, अभवसिद्धिया संसारं पड़च्च अणादीया अपज्जवसिया, अयणस्स अत्थर चउब्विहा ठिती इमा-पोग्गलपरमाणुत्तमादि पड़च्च सादीया सपज्जबसिया १ अणागतद्धा सादीया अपज्जबसिया २ अणागतद्धा णाम बट्टमाणसमयं पहुन्च जे एस्सा समया, तीतद्धा अणाइया सपज्जयसिआ ३, अतीतद्धा नाम बट्टमाणसमयं पच्च जे अतीता समया, तिनि काया दव्यपदेसट्टयं पड़च्च अणादीया अपज्जबसिया ४. तिनि काया नाम धम्मत्थिकायो अधम्मत्थिकायो आगासत्धिकायो अहवा दयितं तु तं चैव उक्तंच 'समयाति वा आवलियाति वा जीवाति या अजीवाति य
'काल' स्य एक्कारस-भेदानां वर्णनं
(49)
द्रव्य
कालादि
॥३४० ॥