________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 2
भाष्यं [ ११९...]
अध्ययनं [-]
मूलं [- / गाथा-], निर्युक्ति: [५९२-६५९/५९२-६५९],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक
चूर्णी
उपोत्पात
नियुक्ती
॥३३९॥
94136
इयाणि सव्वाउयं
बाणउती चउसत्तरि सत्तरि ततो भये असीती य । एगं च सयं तत्तो तेसीती पंचणउती य ।।६-७८ ।। ६५५।। अठ्ठत्तरिं च वासा तत्तो यावन्तरिं च वासाई। बावट्ठी चत्ता खलु सव्वगणहराउयं एयं ॥ ६-७९ ।। ६५६ ।।
इयाणि आगति दारं, सो आगमो दुविहो- लोइतो लोड़सरिओ य लोइतो चोइस विज्जाठाणाणि, अंगानि चतुरो वेदा, मीमांसा न्यायविस्तरः । धर्मशास्त्रं पुराणं च विद्या बेताचतुर्दश ॥ १ ॥ तत्रांगानि पद् तद्यथा - सिक्षा कल्पो व्याकरणं छंदो निरुक्तं ज्योतिषं चेति, लोउत्तरो दुबालस अंगा चोद्दस पुव्वाणि । ते य-
1
सव्वे च माहणा जच्चा० १६-८०।।६५७।। एस दुविहोऽवि आगंमो तेसिं । इयाणिं परिनेव्वाणं सामिस्स जीवंते जव फालगता, जो य कालं करेति सो सुधम्मसामिस्स गणं देति इंदभूती सुधम्मो य सामिमि परिनिब्बुए परिनिष्वृता । को केण तवेण परिनिबुतो १-
मासं पातोयगता । ६-८२।६५९ ॥ सव्वातो आमोसहिमादियाओ लद्धीओ, संघयणं संठाणं च सव्वेसिं च पढमं चसहसूतमिति । एवं सामिस्स मासगस्स गाइगाण गणहराणं निग्गमो भणितो । निग्गमेति दारं गतं । इयाणिं तं कतरंमि खेत्ते निग्गयंति खेत्तदारं पत्तं तं ताव अच्छतु, कालदारं भणामि बहुवचन्वंतिकाउं, पच्छा खेतादणि संपद्वाणि । अने भणति - जेण काले बद्धं सवं, अथवा अभोभाणुगता दोऽवि भावा, अहवा कालो चैव पुष्यं, जेण कालाणुयोगो पुव्वं पच्छा दव्वाणुयोगो ।
(48)
गणधर
'वैषादि कालद्वार
॥३३९॥