________________
आगम
(४०)
भाग-4 "आवश्यक'- मूलसूत्र अध्ययनं , मूलं - /गाथा-], नियुक्ति : [६६६-६९३/६६६-६९३], भाष्यं [११९...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
आवश्यक
प्रत
सत्राक
उपोषागा वाणरमा णिरत
C#*#******
| तुर्मपि अन्भत्थणं मग्गतो चुकिहिसि, एतेसिं पुण बालगिलाणाणं अत्रे अस्थि करेंतगा, तुज्झवि एसा लद्धी एवं चेव विराहिति इच्छाका
| जहा तस्स मरुयस्स । एवं भणितो पढिभणति एवं सुंदरं जाणता अप्पणा कीस ण करेह', आयरिया भणति-अज्जो! सरिसोरादिसामाचूणों ।
JI तुम तस्स वाणरगस्स, जहा एगो वाणरगो रुक्खे अच्छति सीतवातेण इडिज्जतो, ताहे सुहरीए सउणियाए भणितो-वाणरगा! चारी नियुक्ती
|वाणरगा! णिरत्थर्य वहसि पाहुदंडाई । जो पायवस्स सिहरे ण करेसि कुडिं पडालिं वा ॥१॥ केती अपि भणति-बासेण शडिज्जत*
| रुक्खग्गे वाणरं थरथरतं । सुघराणाम सउणिया, भणति तयाणिं वएसंती ॥१॥ छेत्तूण मे तणाई आणेऊणं च रुक्खसिहरम्भि।।31 ॥३४५॥ दिवसही कया निवाता तत्थ बसामि निरुब्बिग्गा ॥२॥ एत्थ इसामि रमामि य वासारत्ते य णविय ओल्लामि । अंदोलमाणि वाणर
| वसंतमास विलंबेमि ॥ ३॥ हत्था तय माणुसगस्स जारिसा हिदयए य विआणं । हत्था विभाणं जीवितं च मोहफलं तुझं ॥४॥ 18| विसहसि धारप्पहरे ण य इच्छसि वसहिमप्पणो काउं । वाणर ! तुमे असुहिते अम्हेवि घिति ण विंदामो ॥ ५॥ सो तीए एवं 18|
वृत्ते तुण्डिको अच्छति, ताहे दोच्चपि भणति, सो रुट्ठो रुक्खं दुरुहितुमाढतो, सा गट्ठा, तेण तीसे य त घरं सुंचे २ विक्खिा अने भणति-जह पढमं तह वितिय तह नतिय तह चउत्वयं भणितं । पंचमियं रोसवितो संदडो वाणरो पावो ॥१॥ कुद्धो | | संदडोडो लंकाडाहे व जहय हणुमंतो । रोसेण धमधम॑तो उप्फिडितो तं गतो सालं ॥२॥ आकंपितमि तो पादमि फिरिडिति |णिग्गता सुघरा । अश्रमि दुर्ममि ठिता अडिज्जते सीतवातेणं ॥ ३ ॥ इतरोवि य तं नेई घेत्तूर्ण पादबस्स सिहराओ। कूलं एकेक्कं ॥३४५।।
अंछिऊण तो उजाती कुवितो ॥ ४ ॥ भूमिगतमि तो नियमि अह भणति वाणरो पावो । सुघरे अणुहितहिदए । सुण ताव | | जहा अविरियासि ॥५॥ णिवासि मम मयिहरिया, वसि मम सेट्ठिया व णिद्धा वा । सुघरे ! अच्छसु विघरा, जा वहसि
दीप अनुक्रम
*
******
(54)