________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं - /गाथा-], नियुक्ति : [५९२-६५९/५९२-६५९], भाष्यं [११९...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
मणधर
प्रत
चूणों
नियुक्ती ॥३३५॥
श्री दि उज्जाणे देनुज्जोयं पासित्ता हरिसियमणो चितिऊण भासति तेसिं पुरओ- अहो मया मंतेहिं सुरा आया जे जमे समुवद्विता, एवं आवश्यकवोत्तूणं खंडिगेहि सह निग्गतो, उज्जाण अपासमाणो उत्तरपुरथिमे दिसिभाए देवसंनिवार्य पासति, भासति य- किमतंति ?,
अहिं से कहितं, जहा-एस सिद्धत्थरायपुत्तो महावीरवद्धमाणो तवं कातुं केवली जाओ किल सबन्नू सम्वभावदारसी, तं वयणं ४ उपोद्घाता
दि सोऊणं भासति अमरिसिओ को अन्नो ममाहिंतो अब्भहितो जत्थ देवा एंति ?, ता एह बच्चामो जा णं पराजिणामि, किं सो जाणति ?, एतेण पणिहाणेण पहावितो पंचखंडितसयपरिवारो । तत्थ इमा
दठ्ठण । ६-४ । ५९८॥ दट्टण कीरमागीं । पच्छा हत्तादीए व अतिसए भगवतो पासितुं चिंतेति-अहो सुप्पउत्तो डंमो,3 बाणति दूरे गंतु चिट्टितो, ताहे णायएण जगसब्वबंधुणा आभट्ठो० य । ६-४ ॥५९९।। ताहे अच्छर से जातं, णाममवि मम जाणति, ताहे पुणोवि अप्पाणं आसासेति-को वा मम सव्वसत्थविसारदस्स णाम वा गोतं या ण मुणतिी, एवं तेण अप्पा समासासितो, तस्स य संसता-कि मो जीयो अस्थि पत्थि', ण पुण अहंमाणेण कंचि पुच्छति, काणि य ते वेदपदाणि जेसि सो सम्म अत्थं न जाणति, पतेहि य कारणेहिं संसपः-उभयो-टू पचारात् १ अनुपलब्धेः२ विप्रतिपत्तिभ्यश्च ३, तत्थ उभयोपचारो यथा शरीरे च आत्मोपचारः, यथा कचित्पिपीलिकादिसत्त्वं दृष्ट्वा ब्रवीति लोका-यथेदं जीवं न हिंसि, शरीरव्यतिरिक्ते च यथा कंचित् मृतं दृष्ट्वा लोको ब्रवीति-गतःसजीवः यस्येदं शरीरामिति १, तथाऽनुपलब्धिार्दधा सतामसतां च, तत्र सतां मूलोदकपिसाचादीना, असा शविषाणादीनां २, विप्रतिपचिवाचार्याणां, एके
दीप अनुक्रम
॥३३५।।
(44)