________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं - गाथा-], नियुक्ति : [५९२-६५९/५९२-६५९], भाष्यं [११९...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
गणधर दीक्षा
प्रत
सो
दीप अनुक्रम
श्री आहुः एतावानेव पुरुषो, यावानिद्रियगोचरः । भद्रे! वृकपदं पस्य, यददंत्यबहुश्रुताः ।। १।। पिच खाद च साधु सोभने, यदतीतं आवश्यक वरगात्रि! तम ते । नहि भीरु! गतं निवर्तते, समुदयमात्रमिदं कडेवरम् ।। २॥ अन्ये त्याहुः-'वासांसि जीर्णानि यथा विहाय, मानवानि गृहाति नरोऽपराणि । तथा शरीरान्यपरापराणि, जहाति गृहावि च पार्थ जीवः ॥ १॥ एतानि संशयानिमिचानि
तस्स, ततो सो चिंतेति-जदि मज्झ एतं संशयं जाणेज्ज छिंदेज्ज वा तो मे बिम्हओ होज्जा, एवं चिंतेतो पुणो सामिणा भणितो-13
गोयमा! किं जीवो अस्थि उदाहु पत्थिति एस तुह संसयो, संसपकारणाणि य भणिताणि, केसिविय वेदपदाणं सम्म अत्यो न ॥३३॥ णज्जातित्ति अस्थो समट्ठो?, हंता अस्थि, एवं गोयमा ! अस्थि जीवो, जो अहमिति पडिवज्जीत, उवओगलक्षणो, कता य |
करणसहितो-काया अनो, मुत्तो, निच्चो, कत्ता तहेव भोत्ता य । तणुमेत्तो गुणवन्तो, उद्गती वनितो जीवो ॥ १॥ सुद्धपदॐवाच्यत्वात्, भोक्तृयोगोपयोगसंसारमोक्खसद्भावात्, एते हेतवो वाच्याः , वेदपदाण य अत्थो भगवता से कहितो । एत्व संभंतो, | संबुद्धो य मणइ पंचखंडितसते-एस सवन्नू. अहं पव्वयामि तुम्भे जहिच्छियं करेह, ते भणंति-जदि तुम्भे एरिसगा होतगा पन्चयह तो अम्हं का अना गतिचि, एवं सो पंचसयपीरवारो पन्चतितो । एवं
६००-६०१॥ तं पब्वइतं सोउं०।६-१९।।६०२॥ उबिग्यो, तहेव समाभट्ठो, संसयो वागरितो । किं मन्ने अत्थि कम्मं । ६-२५॥६०४॥ वेयपयाण य अत्थो कहितो जाव,
छिन्नंमि संसपंमि ।६-२६१६०५पंचसयपरिवारो पब्बतितो । ततिओवि तद्देव आगतो, णवरि चितेति-चंदामि , जदि तेवि पत्तियाबिया, एवं जाव पंचसतपरिवारो पव्वतितो, गवरं संसओ तज्जीवतस्सरीरितार्न । एवं वियत्तोऽवि, संसतो पंच
॥३३६॥
(45)