________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं मूलं - /गाथा-], नियुक्ति : [५८९/५८९], भाष्यं [११९...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
रायोवणीय० ॥ ५-६८ ॥ ५८९ ॥रायोवणीतसीहासणवेट्टो वा कहयति, तदभावे तित्धकरपादपीठोक्वेटो कहयति । स्पा- उपरि तीर्थ आवश्यकतान्मति:-किं सो कयाति :
." दद्वारं गणधर चूर्णी | सिंग्यातीते॥ ५-६९ ॥५९०।। उवरि तित्थंति दारं गतं । ताव तिस्थगरस्स निक्षमणं भणितं ।। इयाणि गणहराणं भणि-*
निष्क्रमणं उपोद्घातात नियुक्ती यव्यं, जहितं सामाइयं कहिज्जिहिति, भगवता अत्यो भणितो, गणहरेहिं गंधो कओ वाइओ य इति । तत्थ भगवतो समोसरणे
|निष्फन्ने एत्यंतरे देवजयजयसहसंमिस्सदेवहुँदाहसदायण्णणुप्फुल्लणयणगगणावलोयणावलद्धसग्गवधूसमेतसुरवरेंदाणं जनवाडसम-| ॥३३॥
ब्भागतजणाण परितोसो संजातो-अहो जथिए ! सुजट्ठ २, विग्गहवंतो किल देवा एत्थ आगता इति । तत्थ य वेदबी रुत्विज उभयविसालकुलवंसा एक्कारस जच्चमाहणा जनवाडमि समागता । जहा को
पढमेत्थ इंदभूती० ॥ ६-३ ॥ ५९१ ॥ ते य किह पवाझ्या इंदभृतिपमोक्खा, तंमि जन्मबारे आगता, तत्थ इमाओ | रगाहाओ घोसेयवाओ
एक्कारसवि गणहरा० ।। ६-३ ॥५९२॥ पढमेध इंदभूती० ॥ ६.३ ॥५९३।। मंडिय०॥ ६-४ ॥ ५९४ ॥ एक्कार18सनिकम्वमणं ।। ६.५ ॥ ५९५ ।। ५९६-५९७ ।। जह एक्कारस निक्खंता, आणुपुब्बी परिवाडी कमो एगट्ठा, जहा य तित्थं 8 ॥३३॥ दो मुहम्माओ पस्त, जहा य निरवच्चा अबसेसा परिनिव्वुता, एवं सर्व भणीहामि । तत्थ ताच पढम इंदभूतिस्स मणामि इदं
भूति नामो पंचखंडियसयपरिवारो सव्यपहाणो मगहाविसए, सोय जन्मदिक्खितो मक्खितो य मज्झिमाय अच्छति । इओ य
दीप अनुक्रम
अत्र गणधर-वक्तव्यता आरभ्यते
(43)