________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [५८४-५८७/५८४-५८७], भाष्यं [११९...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
+
पलि.
प्रत
+
सत्राक
S
+
राया व०॥५-६३ ॥ ५८४.५८५ ।। ५८६.५८७ ।। गाधाद्वयं कंटे । तं आढकं तंदलाणं सिद्ध देवमल्ले राया व रायमच्चो वा पउरं वा गामो चा जाणवतो गहाय महता तुरियरेषेण देवपरिचुडो पुरस्थिमिल्लणं दारेणं पविसति, एवं आणयणं, जाहे सा
पषिट्ठा अन्भतरपागारतरं भवति ताहे तित्थयरी धम्म कहेंतो तुहिक्को भवति, ताहे सो रायादी चलिहत्थगतो देवपरिवुडो | नियतातित्थकरं तिक्खुत्तो आयाहिणपयाहिण काउंतित्थगरस्स पादमूले तं बलिं निसिराति, तस्सद्धं अपडितं देवा गण्हंति, सेसस्स&
अद्धं अहिवती गेहति, सेसं पागतजणो गेण्हति, ततो सित्थं जस्स मत्थप छुम्भति तस्स पुषुप्पन्नो वाही उवसमति, अणुप्पना य ॥३३शारोगातका छम्मासा ण उप्पज्जीत, ततो चलिए दिनाए तित्थगरो उद्विचा पढमपागारस्स उत्तरेण बारेण निर्गतुं पुबाए दिसाए।
हादेवच्छेदओ तत्थ जहा समाधीते अच्छति । देवमल्ले मल्लोणयणति दारं गतं । इयाणि 'उवरि तित्य'ति दारं, उरि पोरुसीए |
उट्टिते तित्थकरे गोयमसामी असो वा गणहरो पितियपोरुसीए धम्म कहेति, स्यान्मतिः- किं कारणं नित्थकर एवं द्वितीयायां पोरुभ्यां धर्म न कथयति', उच्यते--
खेदविणोदो० ॥५-६७ ॥ ५८८ ॥ तित्थगरस्स खेदविणोदो भवति, परिश्रमविश्राम इत्यर्थः, शिष्यगुणाश्च दीपिता:प्रभाविता भविष्यति । 'पच्चतो उभयतोविनि गिहत्थाण य पब्वइयाण य, जारिस तित्थकरो कहेति तारिस सिस्सोऽवि | कहेति, अहवा 'पच्चओ उभयतोवि'ति न शिष्याचार्ययोः परस्परविरुद्धं वचनं, 'सीसायरियकमोति आचार्यादुपाश्रुत्य | योग्यशिष्येण तदर्थान्याख्यानं कर्तव्यमिति ।। स्यान्मतिः कहिं उ बेटो कहेति ?, उच्यते--
दीप अनुक्रम
॥३३३॥
(42)