________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं मूलं - /गाथा-], नियुक्ति : [१७३/५७३], भाष्यं [११९...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सुत्रांक
श्री हाकिलंता मज्झण्हे आगता, अतिथोवा कट्ठा आणियत्ति पिढ्दिना अजिमितपीता पुणो पट्ठविता, सा य वई कट्ठमार गहाय ओगा-13 श्रोतआवश्यकताहंतीए पोरुसीए आगच्छति, को य कालो , जेट्ठामलमासो, अह ताए थेरीए कट्ठभाराओ एग कई पडित. ताहे ताए थेरीएटापरिणाम: चू) ITओणमिना कट्ठ गहितं, तं समयं च भगवं तित्थगरो धम्म पकहितो जोयणणीहारिणा सरेणं, सा थेरी तं मुदं मुणेति तहेव भास्थाताओणता सोउमाढता, उण्हं तण्हं छुई परिस्सम च ण विदति जाच सरत्थमणे तित्थगरो धर्म कहेतुं उद्वितो, एस दिढतो । एवंनियुक्तीत
सव्वाउयपि सोता० ॥५-५८1५७९।। कंठा। सोयपरिणामोत्त गतं, इयाणि दाणं वत्ति तित्थगरो जत्थ समोसरतिल ॥३३॥ 1गामादिसु तत्थ जो निवेदेति रायादीणं किं तस्स विचिदाणं किं च पीतिदाण, उच्यते
वत्तीओ० ।। गाधान्यं ॥ ५.५९ ॥ ५-६० ॥ चक्कवडी वित्ति देति निउत्तस्स अट्टतेरस सुवण्णकोडीओ, केसवा || एतप्पमाणमेव रुप देंति, मंडलिया अडतेरसरुप्पसहस्साणि वित्ति दिति, पीतिदाणं पुण अडतेरसरुप्पसहस्साई देंति ॥
भत्तिविभवाणु०॥५-६१ ॥ ५८२ ।। कंठा। के पुण एवं दाणे गुणा ?, उच्यते
देवाणु ॥५-६२ ॥ ५८३ ।। एवं तीर्थकरभनयां क्रियमाणायां देवा अनुवर्तिता भवंति, कथं, जो तित्थगराण भत्ति || करेति स देवाणं प्रियो भवति, भक्तिश्चैवं कृता भवति, तित्थगरपूया चे थिरीकया भवति, सत्ते अणुकंप्पत्ति निवेदंतस्स अणुकंपा कता भवति, सातोदयं च वेयणिज्ज कम्मं उबचितं भवति, एते दाणगुणा भयंति । तित्थं च एवं पभावितं भवति । दाणं चित्ति दारं गतं । इयाणि 'देवमले मलाणय'ति दारं, तिस्थगरो पढमपोरसीए धम्म ताब कहेति जाव पढमपोरुसीउग्घाडवला, लि॥३३२॥ Pएस देवमाल्लो भन्नति । ताहे बली एति, मलंति चलीए. णाम, तं को करेति ? केरिमी वा सा, उच्यते--
दीप अनुक्रम
(41)