________________
आगम
(४०)
प्रत
सूचांक
H
दीप
अनुक्रम
H
भाग - 4 "आवश्यक" - मूलसूत्र- १ (निर्युक्तिः+चूर्णि:) 2
मूलं [- / गाथा-1,
निर्युक्तिः [५७३/५७३] आयं [११९...]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक
चूर्णां
उपोद्घात
निर्युक्तौ
॥३३१॥
अध्ययनं H
अस्साय० । ५-५२||५७३|| कंठा || आह-जदि तित्थकरो रूपये तो सुंदरं?, अह जदि विरूवो?, उच्यते, जदि रूपवं तो सुंदरं, कहं?, उच्चते
धम्मो० | ५ - ५३ ॥ २७४ ॥ कंठा । इयाणि बागरणेत्ति दारं, तत्थ भगवं सव्वेसि देवणरतिरियाणं एगवागरणेणं सव्वसंसए छिंदति । जदि पुण एक्केक्कस्स एक्केकं संसयं परिवाडीए छिंदेज्जा तो को दोसो होज्जा?, उच्चते
कालेण० | ५-५४ ।।५७५ || एगवागरणे पुण एते ण भवंति गुणा य के ते?, उच्चते
-
सव्वत्थ० । ५–५५।।५७६ || कंठा || आह-तेसिं तं एगवागरणं कह सब्वे संसए छिंदतिः, सभासाए य परिणमंतिः, एतेणाभिसंबंधेण सोयपरिणामेति दारं पचं उच्चते-
वासोदय । ६–५६।। ५७७ || जहा वरिसोदगस्स एगरसवन्नगंधफासस्सवि भायणविसेसे जत्थ पडति तत्थ पिहप्पिा बन्नादिणो परिणमंति, एवं तेर्सि सव्वेसि सोयाराणं अप्पणिच्चए २ सोर्तिदिएणप्पप्पणी सभासापरिणामेणं संसयवोच्छित्तिपरिणामियं परिणमति ॥ किं च
साधारण० । ५-५७/५७८ ।। सा भगवतो वाणी जम्हा साधारणा णरगादिदुक्खेहिंतो रक्खणाओ, जम्दा य असपनति - अणमसरिसा, अतस्तस्यामर्थोपयोगो भवति श्रोणां एतेहिं चैव गुणेहिं सा गिरा गाहगी भवति, जतो य एरिसगु णा सा अतो ण णिब्विज्जति सोता, दितो एगस्स वाणियगस्स एगा किडीदासी, किटी थेरी, सा गोसे कट्ठाणं गता, तण्हाछु
(40)
व्याकर
णादीनि
॥३३१॥