________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2
निर्युक्ति: [५७०/५७०],
भाष्यं [ ११९...]
अध्ययनं [-1, मूल [- /गाथा - ], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि -2
श्री आवश्यक
चूण उपोद्घात
नियुक्तौ
॥३३०॥
उवरिमगेवेज्जाणं, एवं जाव सोहम्मगाणं, ततो अनंतगुणपरिहीणं भवणवासीणं, ततो जोतिसियाणं, 'वण' त्ति ततो वाणमंतराणं, वाणमंतराहिंतो अनंतगुणपरिहीणं चकवट्टीणं, ततो वासुदेवाणं, ततो बलदेवाणं ततो मंडलियाणं, सेसरायाणो पिहुजणो य छट्टाणगतो ।
संघयणं० | ५-५० ||५७१ ॥ भगवतो अणुत्तरं संघयणं अणुत्तरं रूवं अणुत्तरं ठाणं, एवं वनो गती सतं सारो दुविहो। बाह्योऽभ्यन्तरथ, बाह्यो गुरुनं, अभंतरो णाणादी, अणुत्तरो उस्सासनिस्सासगंधो। आदिग्गहणेण गोखीरपंडरं मंससेोणितं ॥ आह— एवमादीयाणि अणुत्तराई कस्स कम्मस्स उदरण ?, उच्यते, एवमादीणि अणुतराई भवंति नामोदया तस्स || आहअसि पगडीणं णामस्स जे पसस्था उदया जहा इंदियाणि सरीरं अंगाणि इत्यादि अभेसि च खतिए भावे वद्यमाणस्स, खतोसमिए वा छउमत्थकालोचि भणितं होति, किन होंति अणुत्तरा उदया है, उच्यते
पगडी० | ५-५१।। ५७२ || जे एताए पुरिल्लगाहाए णामस्स पकारा ण गहिता तस्सेव नामस्स जे अने प्रकाश तेसिं अनेसिपि अणुत्तरा उदया सुभाणं, जओ जारियो तित्थगरस्स सो तारिसा ण अन्नस्स छउमत्थकालेऽवि एवं गंधो रसो फासो इत्यादि स्वयोवसमियं गुणसमुदयं, खाइके भावे यतस्स अधिक आहंसु, खओवसमियं प्रतीत्य अनंतगुणाभ्यधिकमित्यर्थः, अथवा क्षायिकगुणसमुदाय अविकल्पं एगलक्षण सम्युत्तम 'आहंसु तीर्थकरा उक्तवंतः । आह-जओ खतिए भावे वट्टंतस्स जहा अस्साता वेदणिज्जति, आदिग्गहणणं जातो य णामस्त अप्पसत्थाओ ताओ तस्स ण किह बाहाकरीओ भवंति ?, उच्चते
(39)
रूपादि
श्रेष्ठता
॥३३०॥