________________
आगम
(४०)
भाग-4 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं , मूलं - /गाथा-], नियुक्ति: [५६५/५६५], भाष्यं [११९...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
श्री
प्रत
सत्राक
दीप अनुक्रम
मणुए०५-४४५६५॥ मणुयाण जो पडिवज्जति सो चउण्इं अनतरं पडिवज्जेज्जा, तिरियाणि तिनि-सम्मत्तसुत्तचरिचाचरिआवश्यक चूणों सिचाई, दोभि एग वा, एतेसि जदि णस्थि कोति पडिवज्जंतओ तो देवेसु अवस्स केणति सम्मत्तं पडिवज्जियव्वं ।। ताहे भगवं--
तीर्थनतिः उपोद्घात | तिस्थपणामं०५-४५/५६६।। 'नमो तित्थस्स' ति मणिचा पणामं च करेत्ता साहारणेण सद्देणं अद्धमागहाए भासाए, नियुक्ती साविय थे अद्धमागहा भासा मासिज्जमाणी सव्यसि तेसि आयरियमणायरियाणं अप्पप्पणो भासापरिणामेणं परिणमति । आह॥३२९ किं भगवं कतकिच्चे तित्थपणामं करोति ?, उच्यते---
सप्पुब्विया०५-४६।५६७।। तत्थ मुयणाणेणं भगवतो तित्थकरतं जातं, तित्थगरी य सुतवतिरित्तो होंततो सुयणाणेण वाय-131 दिजोगीहोऊण धम्म कहेति, लोगो य पूतियपूयओ, तो जदि अहं एवं पूएमि तो लोगो जाणिहिति-जदि तित्थगरस्स एस गुरू कओ
को जाणति किंपि एत्थ परिवसति ?, कि च-विणयमूलो धम्मो पनवेयच्चो, तो अहं चेच पढम विणयं पउंजामि, पच्छा लोगो सुठु| तरं सदहिस्सति, किं च-जहा कयकिच्चोपि होन्तओ तित्थगरी धम्म कहेति तहा तित्वमावि नमति । समोसरणत्ति दारं गतं । इयाणिं केवतिपत्ति दारं । केदूरातो आगंतव्यं समोसरणं केण वा आगंतव्यं ? कमि वा कज्जे आगंतव्वं अवस्सं १, उच्यतेजत्थ अपब्यो०५.४७॥५६८॥ कंठा । केवतियात्त गतं, इयार्णि रूवपुच्छत्ति दारं, केरिसय भगवतो रूबी, एस पुच्छा, उच्यते
सव्वसुरा०।५-४८.५६५।। गणहरआहार०५-४९॥५७०।। जं तित्थगरस्स रूवं ततो अणतगुणपरिहीणं गणहराणं, जे गणहराण रूवं ततो अणंतगुणपरिहीण आहारगसरीरस्स, ततो अणतगुणपरिहीणं अणुत्तरोववादियाण देवाणं, ततो अर्णतगुणपरिहीण
acteristicsAGA
॥३२९
तीर्थ-स्थापना एवं गणधराणां वर्णनं
(38)