________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2 निर्युक्ति: [ ५६०/५५८-५६० ],
भाष्यं [११६-११९]
अध्ययनं [-] मूलं [- /गाथा -], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री
आवश्यक
चूर्णी उपोमात नियुक्ती
।।३२८ ।।
***
उत्तरपुरत्थिमे ठायंति, जहासंखं पितो । 'जं च निस्साए' ति जो परिवारो जनिस्साए आगतो सो तस्सेव पासे निविसति, ण अनस्थ ।
एगे ०/५-४० ।। ५६१।। तित्थं असेससंजया एवं वैमाणिया देवीओ समणीओ, एतं तिगं भगवतो दाहिणपुरच्छिमेणं संनिविहं भवणवासिणीओ बंतरीओ जोइसिपीओ एतं तिग भगवतो दाहिणपच्चच्छिमेणं समिवि भवणवतिवाणमंतरजोतिसियपुरिसा एवं तिगं भगवतो उत्तरपस्थत्थिमेणं संनिविडं, वैमाणियदेवा मणुस्सा मणुस्सीओ एवं तिगं भगवतो उत्तरपुरत्थिमेणं संनिवि, आदिले यतिगे चरिमे य तिगे पुरिसा इत्थीओ य, मज्झिल्लेहि दोहिं तिएहिं इत्थीओ पुरिसा य अमिस्सा ॥ तत्थ सब्वेसि देवणराणं इमा मज्जाया
एतं महि०५-४१ ॥ ५६२ || जे अपिडिया भगवतो समोसरणे निसन्ना ते एवं महिडीयं पणिवयंति, अह महिड्डीया पढमं निसन्ना पच्छा जे अप्पिडिया एंति ते पुब्वट्ठिते महिडीए पणिवयंता वयंति सहाणं, सेस कंठं । आह-पागाराणं अंतरेसु को ठायति ?, उच्यते
पितियंमि० ।५-४२/५६३|| कंठा । सव्ववाहि पागाराणं तिरिया वा मणुया वा देवा वा होज्जा, एकया मीसया वा, एवं संनिविडे समोसरणे भगवं धर्म कहेति । जदि
सव्यं ० | ५-४३१५६४॥ कंठा । कहं पुण ण भविस्सति एस भावो जं न पडिवज्जिहिति चउन्हं सामाइयाणं अनवरं ?, उच्यते
(37)
समवसरणे पर्षेभिवेशः
॥३२८॥