________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - /गाथा-], नियुक्ति : [५५८-५५९/५५८-५५९], भाष्यं [११५...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
श्री
प्रत
आवश्यक
सत्राक
चूर्णी उपोद्घात नियुक्ती ।।३२७॥
तित्थादिसेस०५.३३।५५८ ॥ केवलिणो०५-३४।५५९। जो तित्थं सो पुव्वदारेण पविसित्ता तित्थगरं तिक्खुत्तो बंदित्ता | दाहिणपुरस्थिमे दिसिभाए निसीयति, सेसा गणहरा एवं चेव काउंतित्थस्स मग्गतो पासेसु निसीयंति । जे केवलिणो वे पुरस्थि| मेण दारेण पविसिचा भगवं तिक्खुत्तो पयाहिणं काउं'नमो तित्थस्स'त्ति भणित्ता तित्थस्स गणहराण य पिट्ठतो निसीदंति । जे च
पनिवेशः | सेसा अतिसेसिता-मणपज्जवनाणी ओहिनाणी चोद्दसदसणवपुग्विणो खेलोसहिपत्तादी य ते पुरस्थिमेण दारेण पविसित्ता भगवतं पयाहिणीकरेत्ता वंदित्ता य 'नमो तित्थस्स नमो केवलीण ति मणिचा केवलीणं पिट्ठतो निसीदति । अवसेसा संजया निरतिसेसिया |पुरस्थिमेण चेव दारेण पविसित्ता भगवंतं पयाहिणं काउं वंदित्ता णमो तित्थस्स (नमो केवलीणं) नमो अतिससियाणति भणिचा ४ अतिसेसियाणं पिट्ठतो निसीदति । बेमाणियाणं देवीओ पुरथिमेण चेव दारेण पविसित्ता भगवंतं पयाहिणीकरेत्ता बंदिचा 'णमो तित्थस्स नमो साधूण य' भणित्ता निरतिसेसियाणं पिट्टतो ठायंति,ण णिसीदति । समणीओ पुरथिमेण चेव दारेणं पविसित्ता तित्थ-12 | गरं पयाहिणं करेत्ता वंदित्ता य 'नमो तित्थस्स नमो अतिसेसियाणं'ति भणिता वेमाणियदेवीणं पिट्ठतो ठायति, न निसीदति ।
भवणवासिणीओ वंतरीओ जोतिसिणीओ एताओ दाहिणणं दारेणं पविसित्ता तित्थगरं पयाहिणीकरेत्ता वंदिता य दाहिणपच्च| थिमेण ठायंति, भवणवासिणीणं पिट्टतो जोतिसिणीओ, तासि पिट्ठतो वंतरीओ॥
भवण०॥५-३५/५६०॥११६-११९ भा० । भवणवासी देवा जोतिसिया देवा वाणमंतरा देवा, एते अवरदारण पविसित्ता ॥२२॥ तं चेव विधि काउं उत्तरपचत्थिमेण ठायति यथासंख्य पिडओ, बेमाणिया देवा मणुस्सा माणुस्सीओ उत्तरेणं दारेण पविसित्ताल
दीप अनुक्रम
E
(36)