________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - /गाथा-], नियुक्ति : [५५०-५५२/५५०-५५२], भाष्यं [११५...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
पEAL
॥३२६॥
मणिरयण ॥५-२५ ।। ५५०-५५२ ।। अम्भितरस्स मणिमया कविसीसया, मज्झिमस्स रयणमया, बाहिरिल्लस्स हेममया,131 समवआवश्यका हेम-सुवर्ण । सव्यरयणमया दारा । तेसि पागाराणं तिण्हवि सव्वरयणमया चेव तोरणा, पडागाहिं सएहि य विभूसिया। अम्भि- सरणं
चूणा तरपागारस्स य बहुमज्झे चेतियरुक्खो, तस्स हेट्ठा रयणमयं पेढं, तस्स पेढस्स उवरिं चेतियरुक्खस्स हेड्डा देवच्छंदओ भवति, उपाधाता तस्सम्भतरे सीहासणं भवति, तस्सोवरि छत्तातिछसं, उभयो पासे य दो जक्खा चामरहत्था, चसदा पुरओ धम्मचक्कं च पउमनियुक्तो दिपइडितं । एताणि को करति ?, उच्यते
चेतियतुम० ।। ५.२८ ॥ ६५३ ॥ सिद्धा । जं चनंति बाउदयादि ।। आह- किं सम्वत्थ एवं!, उच्यते
साधारणओसरणे०॥५-२९ ॥ ५५४ ।। जत्थ बहवे तहाबिहा देवा एंति इंदा वा तत्थ एवं करेंति, जत्थ पुण कोति लावारिसओ महिड्डीओ देवो एति तत्थ सो चेव एगो एयाणि सव्वाणि करेति, 'भयणा उ सेसेसु इयरेसि' न्ति जइ इंदा ण एंति तो
भवणवासिमाइणो करेंति वा ण वा। II सूरुदयः ।।५-३० ।। ५५५:५५७ ।। तत्थ भगवं पढमपोरुसीए ओगाहतीए आगंतूर्ण पुच्चउचि-पुरस्थिमेणं दारेणं पविसित्ता
चेतियरुक्खं आदाहिणं करेता सीहासणे पुरस्थाभिमुहो निसीयति । जत्थ य भगवं एंतो पादे ठवेति तत्थ सहस्सपचाणि दो पउमाणि भवति, पिट्टओ य सत्त पउमाणि दीसंति, जतो य भगवओ मुहं न भवति ताहि तीहिं दिसाहिं देवा पडिरूबताई विउव्यति,
॥३२६॥ सीहासणाई समत्तसरीराई सचामराई सछत्ताई सधम्मचक्काई जहा सब्वो जणो जाणति मम सपडिहुचोचि । भगवतो य पादमूलं जहण एगेण गणहरेण अविरहियं अवस्स भवति, सो पुण जेहो वा अन्नो वा, पाएण जेट्टो भवति ।
दीप अनुक्रम
ॐॐॐॐॐ
SI
(35)