________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2 निर्युक्ति: [५४३/५४३], भाष्यं [११५...]
अध्ययनं [-1, मूल [- /गाथा - ], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि - 2
श्री
आवश्यक चूर्णी उपोद्घातः निर्युक्तौ
॥ ३२५॥
समोसरणे केवतिया वपुच्छवागरण सोयपरिणामे । दाणं च देवमल्ले मल्लायणे उवरि तिथं ॥५- १८ || ५४३ ।।
इह पुण इमं णाण जाव सामी ण पावर ताव रतिं चैव देवेहिं तिथि पागारा कता, अंतो मज्छे बाहिति अन्यंवरं बेमाणिया सव्वरयणामयं णाणामणिपंचवन्नेहिं कविसीसएहिं मज्झिमं जोइसिया सोवनं रयणकविसीसगं, बाहिरं भवणवासी ता रयतं हेमजंबूणतकविससिगं, अवसेसं जं वातविउव्वणं वरिसणं पुप्फोबगारो य धूवदाणं च तं वंतरा करेंति, असोगवरपायवं जिथउच्चत्ताओ बारसगुणं सक्को बिउव्वति, ईसाणो उवरिं छत्ताइच्छत्तं चामरधरा य, बलिचमरा असोगहेडओ पेढं देवछंद सीहासणं सपायपीढं फालियामयं धम्मचकं च पउमपतिट्ठियं । ताहे सामी पयाहिणं करेमाणो पुव्वदारेण पविसित्ता 'नमो तित्थस्स' चि नमोक्कारं काऊण सीहासणे पुव्वाभिम्नुहो निसीयति । ताहे देवा अबसेसाहिं दिसाहिं सपरिकराणि मुहाणि विउब्वंति एवं सम्बो लोगो जाणति अम्हें कहेतित्ति । तत्थ समोसरणेति दारं समोसरणं नांम एत्थं वायोदगपुष्पवासपागारतयादिभिः भगवतो विभूती । तब
जत्थ० ।। ५- १९ ।। ५४४-५४८ ।। जत्थ अपुखं णगरे गामे वा जत्थ वा तहाविहो देवो महिड्डीओ बंदओ एवि तत्थ नियमेण भवति । ताहे जोयणपरिमंडल संवट्टयं वायं सुरभिगंधोदयं निहतरयं पुप्फबद्दलयं वा एवं अभियोगा देवा करेंति । पागारा तिन्नि, ते को करेति १, उच्यते
अनंतर० ।। ५-२४ ।। ५४९ || अभितरि पागारं बेमाणिया देवा करेंति, मज्झिमं जोतिसिया, बाहिरिल्लं भवणवासी करेंति । अतिरिलो रयणमयो मझिलो कणयमओ बाहिरिलो रयतमयो ।
अथ समवसरण वक्तव्यता प्रकाश्यते
(34)
समयसरणं
॥३२५॥