________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं मूलं - गाथा-], नियुक्ति : [५३५-५४२/५३५-५४२], भाष्यं [११५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
दीप अनुक्रम
एस ताव खमणकालो । इमो पारणगकालो
महासेने आवश्यक
आगमन चूर्णी तिन्नि सते दिवसाणं ॥ ५-८॥ ५३५ ।। पव्वज्जाते॥५९ ।। ५३६ ॥ पारस चेव य ।। ५-१० ॥ ५३७॥
समवसरण उपोद्घातला
एवं तवोगुणरओ अणुपुब्वेण मुणी विहरमाणो । घोरं परीसहच{ अहियासत्ता महावीरो ॥५-११॥५३८॥ द्वाराणि नियुक्ती
I उप्पन्नमि अणते नट्ठमि य छाउमथिए णाणे । रातीए संपत्तो महसेणवणं तु उज्जाणं ॥५-१२।।५३९।५४२॥११५भा. ॥३२४ाकिमिति । जाहे सामिस्स केवलनाणं उप्पचं ताहे इंदादीया देवा सचिड्डीए हडतुट्ठा णाणुप्पदामहिमं करेंति । तत्थ भगवं
दूजापति-पत्थि एस्थ पव्वयंततो, जत्थ नत्थि पव्ययंततो तत्थ ण पवत्तिज्जति, ततो य बारसेहिं जोयणेहिं मज्झिमा नाम नगरी,
तत्थ सोमालज्जो नाम माहणो, सो जन जयइ, तत्थ य एक्कारस अज्झावगा आगता भवियरासी य, ताहे सामी तत्थ मुहुत्तं
अच्छति जाव देवा पूर्व करेंति, एस केवलकप्पो किर जं उप्पने नाणे मुडुत्तमे अच्छियवं, ताहे सामी रत्तीय तं बच्चति, तत्थ हवच्चतो असंखज्जाहिं देवकोडीहिं परिवुडो देवुज्जोएण सव्वो पंथो उज्जोवितो जथा दिवसो, जत्थ भगवतो पादा तत्थ देवा
सत्त पउमाणि सहस्सपत्ताण णवणीतफासाणि विउब्वति, मग्गतो तिनि पुरओ तिनि एगं पायाणक्कमे, एगे भणंति- मग्गतो 3 सत्त पउमाणि दीसंति, जत्थ पाओ कीरति ताहे अन्नं दीसति, मग्गओ सत्त दीसति, मग्गओ सत्त दो पादेसु एवं णव । एवं 3॥३२४॥ द जाव मज्झिमाए णगरीए महसेगवणं उज्जाण संपत्तो । तत्थ देवा वितिय समोसरणं करेंति, माहमं च सूरुग्गमणे, एग जत्था
नाणं वितिय इमं चेव । अहवा एग छउमत्थकालियाए एग इमं चेव । एत्थं सामन्त्रेण समोसरणादिवत्तव्बया णेया गाहाहिं
MEX
(33)