________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं H, मूलं - गाथा-], नियुक्ति: [५२६/-५२६], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
आवश्यक चूर्णी
सत्राक
॥३२३॥
दीप अनुक्रम
सालपादवस अहो उक्कुडयणिसेज्जाए गोदोहियाए आतावणाए आतावेमाणस्स छद्रुण भषण अपाणएण अणुत्तरणं णाणणं * अणुत्तरेणं देसणणं अणुत्तरेणं चरित्रण अणुत्तरण आलएणं अणुत्तरेण विहारण, एवं अज्जवणं महवेणं लाघवेण खतीए मोतीएस
II तपः गुत्तीए तुट्ठीए अणुत्तरणं सच्चसंजमतवसुचरितसोवचझ्यफलपरिनिळ्याणमग्गेणं अप्पाणं भावेमाणस्स दुवालसहि संवच्छरेहिं विति-IX|
संकलना क्कतेहिं तेरसमस संवच्छरस्स अंतरा बढमाणस्स वइसाहसुद्धदसमीए पादीणगामिणीए छायाए अभिनिबढाए पोरुसीए पमा-1 णपत्ताए सुब्बएणं दिवसेणं विजएणं महत्तणं हत्थुत्तराहिं नक्खणं जोगमुवागतेणं झाणतरियाए वहमाणस्स एकत्तवितक्कं बोली| गस्स सुहुमकिरिय अणियट्टिमपत्तस्स अर्णते अणुचरे निब्बाधाए निरावरणे कसिण पडिपुष्ण केबलवरनाणदसणे समुप्पन्ने । तए में से भगवं अरहा जिणे जाते केवली सन्नन्नू सब्बदारसी अरहस्सभागी. सनेरतियतिरियनरामरस्स लोगस्स पज्जवे जाणति पासति, तंजहा-आगति मई ठिति चयणं उववायं तक्कं मणोमाणासितं भुतं कडं पडिसेवितं आवीकम्मं रधोकम्म तं तं कालं मणवयणकायिते जोए, एवमादी जीवाणवि सव्वभावे मोक्खमग्गस्स य विमुद्धतरागे भावे जाणमाणे पासमाणे, एस खलु मोक्ख| मग्गे मम य असोसि च जीवाणं हितसुहनिस्सेसकरे सबदुक्खविमुक्खणे परमसुइसमाणणे भविस्सहाच । एवं च केवलणाणं तवेण | उप्पतिकाउणं जो छउमत्थकालियाए भगवता तवो कतो सो सम्बो वर्षयष्यो
जो य तथो०॥५-२१५२७।। णव किर चाउम्मासे०॥५-२॥५२८|| एग किर छम्मासं०॥५-३२॥ ५२९ ।। भई च&॥३२॥ महाभई०॥ ५४॥ ५३० ।। गोयर ॥५-५ ।। ५३१ ॥ दिवसे दिवसे भगवं भिक्खं हिंडेति एव छम्मासे । हिंडति | | पंचदिवसूण वत्थाणगरीए अव्यदिओ भगव ॥१॥ दस दो य० ।। ५-६॥ ५३२ ॥ दो चेव य ह ।। ५-७ ।।५३३-५३४॥
भगवंत वीर कृत् (बाह्य) तपस: वर्णनं क्रियते
(32)