________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप अनुक्रम
H
भाग - 4 "आवश्यक" - मूलसूत्र- १ (निर्युक्तिः+चूर्णि:) 2 निर्मुक्तिः [५२५/२५]
भाष्यं [१९४...]]
अध्ययनं -L. मूलं [- गाथा-1, पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक
चूण उपोद्घात
नियुक्ती
॥३२२॥
श्रीवीरस्य केवलोत्
पादः
सलागा ॥ १ ॥ भगवतो य तद्दारवेयणिज्जं कम्मं उदिनं । ततो मज्झिमं पात्रं गतो, तत्थ सिद्धत्थो नाम वाणियतो, तस्स घरं भगवं अतिगतो, तस्स मित्रो खरओ णाम बेज्जो, ते दोषि सिद्धत्थवरे अच्छंति, सामी य भिक्खस्स पविट्ठो वाणियते।। बंदति श्रुणति य, वेज्जो य तित्थगरं पासिऊण भणति अहो भगवं सब्बलक्खणसं पुन्नो, किं पुण ससल्लो १, ताहे सो वाणिओ संभतो भगति पलोएहि कहिं सहो ?, तेण पलाएंतेण दिट्ठो कन्नेसु तत्थ तेण वणिएण भन्नति नीणेद्दि एवं महातवसिस्स, सव्वस्संपि चयेमो, पुत्रं होहिति तयवि मज्झवि, भणति निष्पडिकंमो भगवं नेच्छिहिति, ताहे पडियरावितो जाव दिट्ठो उज्जाणे पडिमं ठितो, ते ओसहाणि गहाय गता, तत्थ भगवं तेलोणीए निवज्जावितो मद्दितो य, पच्छा बहवेहिं पुरिसेहिं जंतितओ अक्कंतो य, पच्छा संडासएण गहाय कड्डितो, तत्थ सरुहिराओ सलागाओ अंहिताओ, तासु य अछिज्जतीसु भगवता आरसितं, ते य मणूसे उप्पाडेचा उडतो, तत्थ महाभवं उज्जाणं जातं देवउलं च पच्छा संरोहणं ओसहं दिनं जेण ताहे चैव पउणो, ताहे वंदित्ता खामेना य गता । सब्बेसु किर उवसग्गेमु दुव्विसहा कतरे ?, कडपूषणासीयं कालचक्कं एतं चैव स कड्डिज्जत, अहवा जहन्नगाण उपरि कडपूयणासीतं मज्झिमाण कालचक्के, उक्कोसगाण उवरिं सल्छुद्धरणं ॥ एवं गोवेण आरद्धाउवसग्गा गोवेण चैव निडिता । गोवो सत्तमिं गतो, खरतो सिद्धत्थो य दियलोग तिब्वमवि उदीरसंतावि सुद्धभावा । जंभियहि उज्यालियतीरवितावत्तसामसालअहे । छट्टेण उक्क्यस्स उपपन्नं केवलं नाणं ॥ ४-६९ । ५२६ ।। वाहे सामी जांभयगामं नाम नगरं गतो, तस्स बहिया विद्यावत्तस्स चेतियस्स अदुरसामंते, वियावतं णाम अव्यक्तमित्यर्थः, अप्पागडं संनिपडित, उज्जुयालियाए नदीए तीरंभि उतारले कूले सामागस्स गादावतिस्स कट्टकरणंसि, कट्टकरणं नाम छेच,
| ॥ ३२२ ॥
(31)