________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं H, मूलं - गाथा-], नियुक्ति: [५२३/-५२३], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
श्री
प्रत
आवश्यक
चूणों उपोद्घात
पसर्गः
नियुक्ती
गृहीमः, ननु शब्दगंधानिलाः किम्, न, ते इंद्रियग्राबाः, तेन ग्रहणमात्मा, ननु ग्राहयिता हि सः। कतिविहे णं भंते ! पएसणए', कद-दी
गोपकता विहे णं पच्चक्खाणे, भगवानाह-सातिदचा! दुविहे पदेसणये धम्मियं अधाम्मयं च, पएसणयं नाम उवदेसो । पच्चक्खाणे
शलाकोदुविहे- मूलगुणपच्चक्खाणे व उत्तरगुणपच्चक्खाणे य । एतेहिं पदेहि सव्वं तस्स उवागतं जेभियगामे णाणस्स उप्पदा वागरेति देविंदो । मेढियगामे चमरो वंदण पियपुच्छणं कुणति ॥४-६७१५२४।।
ततो भगवं निग्गतो, जभियगाम गतो, तत्थ सक्को आगतो, पंदित्ता पूर्य करता णविहिं उवदसेना णं वागरेति जहा एत्तिएहि दिवसेहि केवलणाणं उप्पज्जिहिति । ततो मेंढियग्गामं बच्चति, तत्थ चमरो बंदयो पियपुच्छओ य आगच्छति, वंदितुं 81 | पुच्छति, वंदितुं पुच्छितुं च पडिगतो । छम्माण गोव कडसलपवेसणं मज्झिमाए पायाए । खरतो वेज्जो सिद्धस्थवाणिओ णहिरावेति ॥४-६८१५२५ ।
ततो सामी छमाणि णाम गामो तहिं गतो, तस्स चाहिं पडिमं ठितो, तत्थ सामिसमीचे गोवो गोणे छड्डेऊणं गामं पविट्ठो, दोहणादीणि काउं निम्गतो, ते य गोणा अडविं अणुपविट्ठा चरियव्ययस्स कज्जे, ताहे सो आगतो पुच्छति- देवज्जगा! कहिं बहल्ला ?, भगवं मोणेण अच्छति, ताहे सो परिकृवितो भगवतो कनेसु काससलागाओ छुभति, एगा इमेण कमेण एगा इमेण, IN||३२१।। ताहे पत्थरेण आहणति जाव दोवि मिलिताओ, ताहे मूलभग्गाओ करेति मा कोति उखाणहित्ति, केति भणंति- एगा चेव | | जाव इतरण करणं निग्गया, ताहे अ भग्गा, कन्चेसु त तत्तं गोवस्स कतै तिविणा रना । कन्नेसु बद्धमाणरस तेण छूढा कड-15
BIHAR
॥३२१
दीप अनुक्रम
(30)