________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [५२०-५२१/५२०-५२१], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
दीप अनुक्रम
IPा परित्ता परुनो-अहो इमा वसुमती, राया पुच्छति, ताहे तेण कहिय-देव रायाओ इमा, ताहे सब्वेण लोगेण नाय जहा दहिवाहणस्सामुमंगलादो आवश्यका ध्यात्ति, मिगावती भणति-मम भगिणियत्ति, अमच्चो य सपत्तीओ आगतो, सामि बंदति । पच्छा सामी निग्गओ । ताहे राया ||
चूणौं | उपोद्घात
J&ातं वसुहारं पगहिओ, सक्केण वारियं, जस्स एसा देह तस्स आमव्यंति, सा पुच्छिया, भणति-मम पिउणो, ताहे सेडिणा गहियं । नियुक्ती
सताहे सक्केण भणित-चरमसरीरा एसा, एवं संगोवाहि जाप सामिस्स नाणं उप्पज्जति, एसा पढमा सिस्सिणी सामिस्स, ताहे कर्णतपुरं|
| छुदा संवद्धति, छम्मासा तदा पंचहि दिवसेहिं ऊणगा जद्दिवसं सामिणा भिक्खा लद्धा, सावि मूला लोगेणं अंबाडिता हीलिया य।। ॥३२॥
| तत्तो सुमंगल सणकुमार सुच्छित्तएहि माहिंदो। पालय वाइल वणिए अमंगलं अघणो असिणा ॥४-६५।५२२।। PI ततो सामी निग्गता सुमंगला णाम गामो तहिं गतो, तत्थ सणकुमारो एति वंदति पियं च पुच्छति, तत्थ पढमं सिंदीक४ डगनिमित्तं आगतो, ततो सामी पालय नाम गार्म गतो, तत्थ बाइलो नाम वाणिययो जत्ताए पहावितो सामीं पेच्छति, सो अमंगललंति काऊण असिं गहाय पधातिओ, एतस्सेव फलानि तस्स सिद्धत्येण सहत्थेण सीसं छिन् ।
चंपा वासावासं जखिदो सातिदत्त पुच्छाय। वागरण दुह पएसण पच्चक्खाणे य दुविहे तु ॥४-६६।५२३।। ततो सामी चंप नगरिं गतो, तत्थ सातिदत्तमाहणस्स अग्निहोत्तवसहिं उवगतो, तत्थ चाउम्मासं खमति, तत्थ पुण्णभद्दमाणि
॥३२॥ भद्दा दुबे जक्खा रातिं पज्जुवासंति, चनारिवि मासे रत्ति रति पूर्व करेंति, ताहे सो माहणो चिंतेति-कि एस जागति तो णं देवा म-18 ति?, ताहे विनासणनिमित्तं पुच्छति-को यात्मा?, भगवानाह-योऽहमित्यभिमन्यते, स कीटक ?, सूक्ष्मोऽसौ, किं तत्सूक्ष्म , यन्न
(29)