________________
आगम
(४०)
प्रत
सूचांक
H
दीप
अनुक्रम
H
भाग-4 "आवश्यक"- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 2
अध्ययनं [-]
आयं [१९४...]
मूलं [- /गाथा ],
निर्युक्तिः [५२०-१२१/५२०-५२१]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री. आवश्यक
चूण उपो धात नियुक्ती
॥३१९॥
को जाव णत्थि कोमि जो पादे सोचेति, ताहे सा पाणितं गहात निग्गता, तेण वारिया, सा मह (डा) ए पधाता, ताए धोतीए ते वाला वडेललगा फिड्डा, मा चिक्खरले पडिहिंतित्ति तस् य हत्थे लीलाकट्टतं तेण ते घरिता बुद्धा य, मूला य ओलोयणवरगता पेच्छति, ताए पायं विणासितं कज्जं जदि किहइ परिणति तो अहं का?, सा सामिणी, वासो नगरेवि मे णत्थि, जाव तरुणओ वाघी ताव णं तिगिच्छामिति सेमि निग्गए ताहे य पहावितं वाहरावेत्ता वोडाविता णियलेहि य बद्धा पिडिया य परियणो य अणाए वारितो-जो वाणियगस्स साहूति सो मम णत्थि, ताए सो पिल्लितेल्लओ, घरे छोट्टण बाहिरि कुडंडिता, सो कमेण आगतो पुच्छति कहिं चंदणा ?, न कोतिवि साहति भएण, सो जाणति नूणं सा रमति उवरिं वा एवं रतिपि पुच्छिता, जा | गति सा सुत्ता णूणं, बितियदिवसेविण दिवा, ततिए दिवसे घणं पुच्छति, साहह, मा मे मारेह, ताहे थेरदासी एगा चिंतेति — किं मम जीवितेनं १, स जीवतु वराई, ताए कंहितं असुगघरे, तेण उग्घाडिया, छुहाहतं पेच्छिता, कूरं पमग्गितो जाम (समा) वसीए णत्थि, ताहे कुंमासा दिट्ठा, ते दाउं लोहारघरं गतो जा णियलाणि हिंदावेमि, ताहे सा हत्थी जथा कूलं संभरितुमारद्धा एलुगं विक्खंभवित्ता, तेहिं पुरतो कई ह्रिदय अंतरतो रोवति, सामी य अतिगतो, ताए चिवियं एतं सामिस्स देमि मम एतं अधम्मफलं, भणति भगवं । कप्पति, सामिणा पाणी पसारितो, चउच्चिहोवि पुनो, पंच दिव्वाणि, ते से वाला तदवत्था, ताहे चैव ताणि नियलाणि फुट्टाणि, सोबभिताणि कडगाणि जीउराणि य जाताणि, देवेहि य सव्वालंकारा कता, सको य देवराया आगतो, पंच दिव्वाणि, अद्धतेरस हिरण्णकोडीओ पडियाओ । इतो य कोसचीए सव्वतो उक्कुडकेण पुनर्मतेण अज्ज सामी पडिलाभितो, ताहे राया संतेपुरपरियणो आगतो तत्थ संपुलो णाम दहिवाहणस्स कंबुहज्जो, सो बंधिता आणियओ, तेण सा नाया, सो पादेसु
(28)
चन्दनबाला वृ
॥३१९॥