________________
आगम
(४०)
SHREEKAR
प्रत
सूत्रांक
[१]
दीप अनुक्रम [२]
भाग-4 "आवश्यक'- मूलसूत्रअध्ययनं [१], मूलं [१] / [गाथा-], नियुक्ति: [१०५८-१०६४/१०४८-१०५३], भाष्यं [१८६-१८९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2 सामायिक दोसो?, अयमर्थः अत्थस्स मणवयणकायलक्षणस्स बिकप्पणरधं-भेदकहगत्थं, जथा किर तिविधेण मणेण तिविघेण वयसा विवि- शंकाव्याख्यायांदाधण कारण करणकारणअणुमतिपवत्तेण, अण्णहा अण्णथा संभावणा स्याद् , यथा मणेणं वायाए काएणं यथासंख्यं न करेमि न समाधाने
कारयामि करेंतंपि अण्णं न समणुजाणामित्ति, अहवा मणेण बायाए कारणंति एतेसिं अस्थविकप्पणसंगहत्थं, संगहभेदेहि सुत्तभ॥६१४॥
गणंतिकातुं, किं च-गुणभावना पुनः पुनरभिधानाद्भवतीति न दोष इत्यादि भाव्यं ।। अपर आह-जावज्जीवाएत्ति पदं न करेमीत्यस्य MIपूर्वसंवमेव किमिति न कृतं येन ग्धव हितसंबंधमिति, अन्यपदैरपि संबन्धेऽस्येष्यत इति, किंच. ववाहितमपि अर्थसंर्वधन संबमाधयित्वा ल्याख्येयमिति ज्ञापनार्थ, यतो अनन्तगमपज्जयं सुतं गमनिका अपि व्याख्यानांगमिति च संदर्शितं भवतीत्यादि भाव्य ।
तस्स पडिकमामि तस्स अतीतस्स सावज्जजोगस्स अण्णाणताए असवणताए एवमादिणा कतस्स प्रतीपं क्रमणं निवर्तनमित्यर्थः, तं चतुर्विध दध्यपडिकमणं यो यस्य दव्यस्स पडिकमति अपत्थस्स य नियचति दब्वभूतो वा यं वा निण्हगादी पडिकमेतूण वा#
पुणो पुणो त चेव करेति, एवं तं दवपडिकमणं , उक्तं च-"जं दुकर्डति मिच्छा तं चेष निसेवते पुणो पायं । पच्चक्खमुसाबातो IS मायानियडीपसंगो य ।। ७ ।। २३ (६८५॥" एत्थ दव्यपडिकमणे कुंभकारमिच्छादुकडं उदाहरण एगस्स कुंभकारस्स कुडीए
साधुणो ठिता, तत्थेगो चेलगो तस्स कुंभकारस्स कोलालााणि अंगुलधणुभएण पाहाणएहि विंधति, कुंभकारेण पडियग्गितुं दिडो,
भणितो य-कीस मे कोलालाणि काणेसि , खुडओ भणति-मिच्छादुकडंति, सो पुणो पुणो विधेतॄण मिच्छादुकडं देति, पच्छा ॥६१४॥ &ाकुंभकारेण तस्स मुडगस्स कण्णाउडओ दिण्णो, सो भणति-दुक्खावितोऽहं, कुंभकारी भणति-मिच्छादुफर्ड, एवं सो पुणोई
पुणो कण्णामोडयं दातूण मिच्छादुकडं करेति,पच्छा चेल्लो भणति-केरिसं ते मिच्छादुक्कड, कुंभकारो भणति-तुज्झवि एरिस चेव मिच्छा सामायिक दकडंति, पच्छा ठितो बिंधितब्बस्स । भावपडिकमणं समदिट्ठीसचिचो तम्मणो समाहितप्पा जो पडिकमति, उक्तं च-"जतिय पडिफमि- यमावव्याख्यायाम तिव्वं अवस्स कातूण पावयं कंमं । तं चेव न कातब्ब तो होइ पए पडिक्कतो ॥१॥" तत्थ मिगावती उदाहरणं, तं च इम-भगवं
BI निन्दादि ॥६१५॥
लाबद्धमाणसामी कोसंबीए समोसरितो, तत्थ चंदसरा भगवंत वंदगा सविमाणा उत्तिण्णा, तत्थ मिगावती अज्जा उदयणमाता।
दिवसोतिकातुं चिरं ठिता, सेसाओ साधुणीओ तित्थगरं वंदितूण सनिलयं गताओ, दसरावि तिस्थगरं वंदितूण पडिगता, सिग्धमेव वियालीभूतं, संभंता गता अज्जचंदणासकासं, ताओ य ताव पडिकताओ, मिगावती आलोइउं पवना, अज्जचंदणाए भण्णतिकीस अज्ज चिरं ठितासि , न जुत्नं नाम उत्तमकुलप्पसूताए एगागिणीए चिरं अच्छितुंति, सा सम्भावेण मिच्छादुकडंति भणमाणी अज्जचंदणाए पाएसु पढिता, अज्जचंदणा य ताए वेलाए संथारं गता ताए निदा आगता, पसुत्ता, मिगावतीएवि तिव्बसंवेगमावण्णाए पादे पडिताए चेव केवलनाणं समुप्पण्णं । सपोय तेणतेणमुवागतो, अज्जचंदणाए य संथारगाओ हत्थो लंबति, मिगावतीए मा खज्जिहितिति सो हत्था संथारगं चडावितो, सा विबुद्धा भणति किमेतंति ?, अज्जवि तुम अच्छसित्ति मिच्छादु'पकडं, निद्दापमाएणं न उडवितासि, मिगावती भणति- एस सप्पो मा ते खाहितित्ति हत्थो चडावितो, सा भणति- कहिं सो ?, सा दाएति, अज्जचंदणा अपेच्छमाणी भणति- अज्जे ! किं ते अतिसतो ?, सा भणति- आमंति, किं छउमथिओ केवलितोत्ति ?, भणति-केवलितो, पच्छा चंदणा पाएसु पडिता भणति- मिच्छादुक्कडं केवली आसाइतोत्ति, तीए केवलनाणं, एतं भावपडि-11६१५।। क्कमणं ॥ इदाणिं जिंदा आत्मसंतापे, निंदा चतुव्विहा, नामनिंदा ४, दवनिंदा जो दबनिमित्तं निंदति, न पुण धम्मनिीमच, निदित्ता वा भुज्जो भुज्जी आसेपति, दब्बनिदाए चित्तगरदारिया उदाहरणं, जथा-पडिकमणे 'पडिकमणा पटियरण' (१२४५) एतीएट्रा
(322)