SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [8] दीप अनुक्रम [२] भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2 अध्ययनं [१], भाष्यं [१८६-१८९] मूलं [१] / [गाथा-], निर्युक्तिः [१०५८-१०६४/१०४८-१०५३]. पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि -2 सामायिक व्याख्यायां ॥६१६॥ सामायिक व्याख्यायां ॥६१७॥ गाथाए नियत्तिदारे, भावनिंदा 'हा दुट्टू कतं हा दुट्टु कारितं बुद्ध अणुमतं वत्ति । अतो अंतो इज्झति पच्छातावेण निंदंतो || १ || गरहा प्रकाश्ये, परपागडीकरणं, सा चउब्विहा, दब्बभूता परपच्चया वा आलोएति गरहति, जथा आणंदपुरे मरुओ ण्डुसाए समं संवासं कातूण उवज्झायस्स कहेति, जथा-सुविणए ण्डुसाए समं संवासं गतोमित्ति, भावगरिहा-गंतूण गुरुसमीवं कानूण य अंजलिं विणयमूलं । अह अप्पणा तह परे जाणवणा एस गरहा उ || १॥ भावगरहाए साधू उदाहारणं । 'अत सातत्यगमने ' अततीति आत्मा, तं बोसिरामित्ति, दव्यचिउस्सग्गो गणउवधिसरीरभत्तपाणाण विउस्सग्गो, जो वा धम्माशृङ्काणपवतो काउस्सग्गादिडितो अवसट्टो तस्सवि दव्वविउस्सग्गो, अणुवउत्तो वा तत्थेव उदाहरणं पसण्णचंदो, भावविउस्सग्गो मिच्छत्त अन्नाणअविरतणं, अहवा कसायसंसारकंमाण वा विउस्सग्गो, तत्थ पडियागतो पसण्णचंदो उदाहरणं भवति- जथा अणुभूतो वक्कलचीरिकहाणगे || - किमिति सामाइककरणाभ्युपगमं पूर्वं दर्शयति पच्छा सावज्जजोगवेरमणं १, भण्णति यतः सामायिकात्मैव सन् सावज्जजोगविरतो तिविहं तिविद्देण वोसिरिय निपावो भवति, न पुण सामाइयरहितो । एवं एसो अणुगमो परिसमत्तो । नया इच्छितच्या, तत्थ नेगमादीया नया सत्त, तेसिं विभासा कातव्या जहा हेडा, इमं सामण्णलक्खणं सामान्यं प्रविभागः प्रत्युत्पन्नं यथा वचः शब्दः । शब्दार्थं च वचः (खलु) प्रत्येकं संग्रहादीनाम् ॥ १ ॥ एवं सब्बे नया परूवेऊन तो सामाइयस्स एगमेकपदं नएहिं सत्तहिं मग्गितव्वं, न केवलं सामाइयस्स, सब्वज्झयणाण सुतक्खंधाणं च । एत्थ दारे णयमग्गणा कातव्या । अहवा ते सच्चेवि दोसु समोयरंति, विज्जानये चरणणए य, तत्थ णाणणयो- णायम्मि गिण्डितब्बे अगेष्हियन्वंमि चैव अर्थमि। जतिव्यमेव इति जो उवएसो सौ नयो नाम ।। १०-८० ।। १०६५।। करणनयो ससिंपि नयाणं बहुविहवत्तय्वयं निसामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणतो साधू || १० || ८३ ।। १०६६॥ एवं जथा सामाइयं विभागेण न घेण मरिगतं एवं सव्वज्झयणा सट्टाणे पत्तेयं पत्तेयं ॥ इति सामाइयनिज्जत्ती सम्मत्ता ॥ मुनिश्री दीपरत्नसागरेण पुनः संपादित: (आगमसूत्र ४० ) “आवश्यक-चूर्णि: [२]” परिसमाप्ताः (323) द्रव्यभाव व्युत्सर्गी नयाथ ||६१६॥ द्रव्यमात्र3 व्युत्सगी नयाच
SR No.035054
Book TitleSachoornik Aagam Suttaani 05 Aavashyak 2 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy