________________
आगम
(४०)
प्रत
सूत्रांक
[१]
दीप अनुक्रम
भाग-4 "आवश्यक'- मूलसूत्र अध्ययनं [१], मूलं [१] / [गाथा-], नियुक्ति: [१०४७-१०५७/१०३५-१०४७], भाष्यं [१८६-१८९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2 सामायिक पुत्ताइसंतइणिमित्तमेत्तमेगादसिं पवण्णस्स । पंति केइ गिहिणो दिक्वाभिमुहस्स तिविहेण ॥ ४ ॥ आह कहा प्रत्याच्याख्यायां पुण मणसा करण कारावण अणुमती य । जह वतितणुजोगेहिं करणादी वह भवे मणसा ॥५॥ तयहीणत्ता ख्यान
पातणकरणाईणं तु अहव मणकरणं । सावज्जजोगमणणं पपणतं वीतरागेहि ॥ ६॥ कारवणं पण मणसा चिंतेति | भगा: ॥६१२॥
करेतु एस सावज्जं। चिंतेती यकते पुण सुटु कतं अणुमतीएसा ।।७। इवाणिं वितियभेदो-न करेति न कारखेति करेंतंपि अण्णं ण समणुजाणति मणेण वायाए, एस एको १, तथा मणेण कारण एस वितिओ २ तथा वायाए कारण एस ततिओ३, वितिओ मूलभेदो गती । इदाणि ततिओ-न करदिन कारवेति करतीप अण्णं ण समणुजाणति मणेणं १ वायाए चितिओ २ कारण ततिओ ३ तितरवि मूलभेदो गतो। इदाणिं चउत्थोन करेति न कारवेति मणेणं वायाए काएण एको, न करेति करेंत णडू
समणुजाणति बितिओ २ न कारवेति करेंत नाणुजाणति ततिओ ३, एस चउत्थो मूलभेदो। इदाणि पंचमो-न करेति न कार-1 हावेति मणण वायाए एस एको, न करेति करेंत नाणुजाणति एस वितिओ, न काखेति करेंतं णाणजाणए एस ततिओ, एवं एते| &ातिष्णि भंगा मणेणं वायाए लद्धा, अण्णेवि तिष्णि मणणं कारण एमेव लब्भति, तथाऽवरेवि वायाए कारण य लम्भंति तिष्णि,
एवमेव गते सव्वे णव, एवं पंचमोप्युक्तो मूलभेद इति । इदाणिं छट्ठो, न करेति न कारवेति मणेण एस एको, तहय न करेति| करेंत जाणजाणति मणेणं एस चितिओ, न कारवेति करेंत णाणुजाणति मनसैव तृतीयः, एवं वायाए, काएणवि तिष्णिवि भंगा लग्भंति, उक्तः पाठो मूलभेदः। अधुना सप्तमोऽभिधीयत इति, न करेति मणेणं वायाए कारण य एको, एवं न कारवति
॥६१२॥ मणादीहि एस बितिओं, करतं णाणुजाणतित्ति ततिओ, सप्तमोऽप्युक्तो मूलभेद इति । इदानीमष्टमा न करेति मणेण वायाए | सानापालाय एको, तथा मणेण कारण य एस चितिओ, तथा वायाए कारण य एस ततिओ, एवं न कारवेतिवि एत्थवि तिण्णि मंगा II
प्रत्याव्याख्याया
ख्यान एवमेव लन्भति, करेंतं णाणुजाणति तत्थवि तिण्णि , एप उक्तोऽष्टमः इदाणिं नवमः-न करेति मणेण एको, न कारवति ॥६१३॥ ४ बितिओ, करेंत णाणुजाणति एस ततिओ, एवं वायाएवि तियं, काएणवि होति ततियमेव, नवमोऽप्युक्तः । इदाणिमागतगुणना |
क्रियते-लद्धफलमाणमेतं भंगा उ भवंति अउणपण्णासं। तीताणागतसंपतिगुणितं कालेण होति इमं ॥ १ ॥ | सीतालं भंगसतं, कहं कालतिएण होति गुणणाओ । तीतस्स पडिक्कमणं पच्चुप्पण्णस्स संवरणं ॥२॥ पञ्चक्खाणं |च तहा होइ य एस्सस्स एव गुणणाओ। कालतिएणं भाणितं जिणगणहरवायएहिंति।शाएत्थ मणो नाम दव्वमणो भावमणोडू य, दष्वमणो मणपाउग्माणि दब्वाणि, भावमणो मणिज्जमाणाणि, बईवि दुविहा, दब्वे वहपाउग्गाणि दब्बाणि मिच्छद्दिहिस्स: | वा, भावबई ताए निसिरिज्जमाणाणि, दबकायो कायग्गहणपायोग्गाणि, निकाइज्जमाणाणि भावकायो, एवमादि विभासिज्जा ।
एत्थ य 'करेमि भंते ! सामाइय'ति पंच समितीओ गहिताओ, सव्वं सावज इन्चादिणा तिमि गुत्तीओ गहिताओ। समितीओ पवत्तणे निम्गहे गुत्तीओ, समिओ नियमा गुत्तो गुत्ती समियत्तणमि भइयव्यो। कुसलवइमुदीरतो जं वइगुत्तोवि समितोवि॥१॥ एताओ अट्ठ पवयणमाताओ, जहिं सामाइयं चोदस य पुवाणि माताणि, माउगाओ वत्ति मूकंति भणितं होति ।।
सुत्तफासियनिज्जुत्तिगाधा गता एवं ।। एत्थ चोदगी सुत्पदं अक्खिपति
तिविघेणंति न जुत्तं ॥१०-७६ ।।१०५८।। आह-तिविधणंति पदं न युज्यत इतिकातु, जतो मणेणं वायाए कारणं एवं प्रतिपदविधिना त्रैविध्यं गतमेव भवति, गतार्थत्वात त्रिविधेनेति ग्रहण न कर्तव्यं. उच्यते-अत्यविकप्पणताए गणभावणयत्ति को |
[२]
॥६१३॥
(321)