________________
आगम
(४०) ।
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं [१], मूलं [१] / [गाथा-], नियुक्ति : [१०४७-१०५७/१०३५-१०४७], भाष्यं [१८६-१८९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक
ख्यान
दीप अनुक्रम [२]
मायका विहं नेरइयादीणं । तब्भवजीवियं जो तत्थेव मतो आयाति तत्थ जै जीवितं तब्भवजीवितं, तिरियणराणं जस्स जति भवग्गहणा- प्रत्याव्याख्यायां
IIणि । भोगजीवितं चक्कीण बलदेववासुदेवाणं । संजमजीवितं संजताणं तद्धम्मजीवियं । असंजमजीषियं असंजताणं अर्धमेण । जसो II ॥६१॥४कीति, जहा अज्जवि महावीरवद्धमाणसामिस्स भगवतो तेल्लोकेऽवि जसो जरति, तथा अण्णेसिंपि-भदं सरस्सतीए सत्तस्सर-2
वासरयणवसहीए। जीए गुणेहिं कइवरा मतावि माणेहिं जीवंति ॥ १॥ संजमजीविएणं मणूसभवजीवितेण य अधिगारो।। म. इदाणि तिविहेणंति बैणिज्जति, एतेण तिविहं तिविधेण इच्चादिसुतं फुसितं, एत्थ य सीयालं भंगसतं भवति जोगतियकरणतियकालतिएहिं, तंजथा-तिविहं जोगं तिविहेणं करणेण मणेणं वायाए काएणं ण करेमिण कारवेमि करतीप अण्णं
ण समणुजाणामि इत्यादि । अतीतकाले बट्टमाणे एस्से य काले जथासंभवमायोज्ज-सीयालं भंगसतं पच्चावाणमि जस्स ॐउवलद्धं । सो किल एत्थ उकुसलो सेसा सब्वे अकुसला उ||१|| सीयालं भंगसतं पञ्चक्खाणस्स भेद परिमाणं । तं च | | विधिणा इमेण भावेतव्वं पयत्तेणं ॥२॥ तिण्णि तिया तिणि दुया तिपिणकाय हाँति जोएसु । तिबुएनं तिदुरगं तितु-|
एकं चेव करणाई॥३।। एते खलु जोमा ३३३ २२२१११ करणा ३२१ ३२१३२१ फलं १३३३९९३९९ एत्थ भावणा-न करेति न कार| वेति करेंतपि अण्णं ण समणुजाणाति मणेणं बायाए कारणं, एस पढमो भंगो साधूण, अहवा कमि विसए केसिपि सावगाणवि, चो। लन करेइच्चादितिगं गहिणो कह होति देसविरतस्स ? | आ०-भण्णति विसयस्स बहिं पडिसेहो अणुमतीएविल
॥१।। केई भणति गिहिणो तिविहं तिविहेण णत्थि संवरणं । तं ण जतो निदिई पण्णत्तीए विसेसेउं ॥२॥ तो किह निज्जुत्तीएऽणुमतिनिसेहो ? बिसेसविसयंमी। सामण्णेणं नथि हुतिविहं तिविहेण को दोसो? ॥ ३ ॥
(320)