SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ आगम (४०) । भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं [१], मूलं [१] / [गाथा-], नियुक्ति : [१०४७-१०५७/१०३५-१०४७], भाष्यं [१८६-१८९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2 प्रत सूत्रांक ख्यान दीप अनुक्रम [२] मायका विहं नेरइयादीणं । तब्भवजीवियं जो तत्थेव मतो आयाति तत्थ जै जीवितं तब्भवजीवितं, तिरियणराणं जस्स जति भवग्गहणा- प्रत्याव्याख्यायां IIणि । भोगजीवितं चक्कीण बलदेववासुदेवाणं । संजमजीवितं संजताणं तद्धम्मजीवियं । असंजमजीषियं असंजताणं अर्धमेण । जसो II ॥६१॥४कीति, जहा अज्जवि महावीरवद्धमाणसामिस्स भगवतो तेल्लोकेऽवि जसो जरति, तथा अण्णेसिंपि-भदं सरस्सतीए सत्तस्सर-2 वासरयणवसहीए। जीए गुणेहिं कइवरा मतावि माणेहिं जीवंति ॥ १॥ संजमजीविएणं मणूसभवजीवितेण य अधिगारो।। म. इदाणि तिविहेणंति बैणिज्जति, एतेण तिविहं तिविधेण इच्चादिसुतं फुसितं, एत्थ य सीयालं भंगसतं भवति जोगतियकरणतियकालतिएहिं, तंजथा-तिविहं जोगं तिविहेणं करणेण मणेणं वायाए काएणं ण करेमिण कारवेमि करतीप अण्णं ण समणुजाणामि इत्यादि । अतीतकाले बट्टमाणे एस्से य काले जथासंभवमायोज्ज-सीयालं भंगसतं पच्चावाणमि जस्स ॐउवलद्धं । सो किल एत्थ उकुसलो सेसा सब्वे अकुसला उ||१|| सीयालं भंगसतं पञ्चक्खाणस्स भेद परिमाणं । तं च | | विधिणा इमेण भावेतव्वं पयत्तेणं ॥२॥ तिण्णि तिया तिणि दुया तिपिणकाय हाँति जोएसु । तिबुएनं तिदुरगं तितु-| एकं चेव करणाई॥३।। एते खलु जोमा ३३३ २२२१११ करणा ३२१ ३२१३२१ फलं १३३३९९३९९ एत्थ भावणा-न करेति न कार| वेति करेंतपि अण्णं ण समणुजाणाति मणेणं बायाए कारणं, एस पढमो भंगो साधूण, अहवा कमि विसए केसिपि सावगाणवि, चो। लन करेइच्चादितिगं गहिणो कह होति देसविरतस्स ? | आ०-भण्णति विसयस्स बहिं पडिसेहो अणुमतीएविल ॥१।। केई भणति गिहिणो तिविहं तिविहेण णत्थि संवरणं । तं ण जतो निदिई पण्णत्तीए विसेसेउं ॥२॥ तो किह निज्जुत्तीएऽणुमतिनिसेहो ? बिसेसविसयंमी। सामण्णेणं नथि हुतिविहं तिविहेण को दोसो? ॥ ३ ॥ (320)
SR No.035054
Book TitleSachoornik Aagam Suttaani 05 Aavashyak 2 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy