________________
आगम
(४०) ।
भाग-4 "आवश्यक'- मूलसूत्र अध्ययनं [१], मूलं [१] / [गाथा-], नियुक्ति : [१०४७-१०५७/१०३५-१०४७], भाष्यं [१८६-१८९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक
व्याख्या
दीप
सामायिक सो य संमत्तादिअणुगतो पसत्थो , मिच्छत्तअण्णाणअविरति अपसत्थो ।
जप्रत्याख्याव्याख्यायां
नजीवितइदाणिं पच्चक्स्वाणं , तं छव्विह, दो गताणि, दब्बपच्चक्खाणं स्यहरणेणं अणुवउत्तो बा, जो बा सचित्तादिदम्ब पच्च-15 ॥६१०॥
क्खाति निण्हगादीर्ण वा, एवमादि दच्वपच्चक्खाण । खत्तपच्चक्खाणं खेत्ते पच्चक्खाण निविसयादिगमणं एवमादि । अदिच्छपच्चक्खाणं अतिस्थ० भणाण पडिसेहो न देमित्ति । भावपच्चक्खाण दुविह-सुतपच्चक्खाणं च णोमुत्तपच्चक्खाणं च, सुतप-| रुचक्खाणं दुविहं-पुबसुतपच्चक्खाणं णोपुव्यसुतपच्चक्खाणं च, पुष्बमुतपच्चक्खाणं पुच्वं, गोपुच्चसुतपच्चक्खाण अणेगविहं आतुरपच्चक्खाणादीयं, नोमुतपच्चक्खाण दुविहं-मूलगुणपच्चक्खाणं उत्सरगुणपच्चक्खाणं, मूलगुणा साधूण सावगाण य भाणितव्वा,
उत्तरगुणा विभासितम्या । दव्यभावपच्चक्खाण उदाहरणं रायधूता, परिसं मंस न खाइया, पारणगे अणेगाणं जीवाणं घातो कतो, है साहहिं बोहिता पय्यइया, पुवं दवपच्चक्खाणं पच्छा तीसे भावपच्चक्खाणं, भावपच्चक्खाणस्स अत्यो पडिनियत्तामि-अकरणताए अ
भुढेमित्ति एवमादि, अतो उवसंतो पच्चक्खाणं भवतित्ति । पच्चक्खाणंति गतं । इदाणि जावज्जीवाएत्ति, जावदवधारणमी दाजीवणमवि पाणधारणे 'भणितं । अप्पाण धारणाओ पावनिब्बत्ती इई अस्थी ।। १०५४ ।।
तं जीवित दसविहं, तंजथा-नामजीवितं एवं ठवणा० दब. ओह. भव० तम्भव० भोग. संजम० असंजमजीवितं जस-| कित्तीजीवितं, दो गताणि, दन्बजीवितं तिविहं- जेण जस्स सचित्तादिणा जीतमायतं, सचित्तं जथा-मम पुत्तेण जीतमायचं, आचलातेण हिरण्णादिणा जीतमात, मीसेण सचामरआसादिणा । अहवा इमं तिविह-दुपदस्स चतुष्पदस्स वा अपदस्स वा जं जीवितं, या | अहवा जीवपायोग्गा दवा दव्बजीवित | ओपजीवितं नाम सब्बे संसारत्था जीवा आउसद्दव्यजीवियाए जीवति । भवजीवितं चतु-।।
अनुक्रम
[२]
(319)