________________
आगम
(४०) ।
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं [१], मूलं [१] / [गाथा-], नियुक्ति : [१०४७-१०५७/१०३५-१०४७], भाष्यं [१८६-१८९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक
सामायिक सवधत्तासब्वगं नो सध्वधत्तासति पडोयारो आहितत्ति वदेज्जा,ता सव्वधना दुपडोयारो आहितत्ति वदेज्जा, तंजथा-जीवा य अजीवा अवद्ययोगव्याख्यायां
य, जम्हा जं किंचि धरति तं सवं जीवा अजीवा य स धरेतीति सव्वधत्ता। दबसव्वगस्स सव्वधत्वासव्वगस्स य को ॥६०९||
विसेसो, सव्वधतेहिं सब संगहितं, दव्यसबगेण घडपडादीया सव्वदच्या चेव, भावसब्बगसब्बो उदइभावो सुमो असुभो यशव्याख्या उदयलक्खणो, उपसमिओ सव्वो सुभो, उपसमलक्षणो उपसमिओ, सथ्यो सुभो उपसमलक्खणो, खाइओ सब्यो सुभो अणुप्षत्तिलक्षणो, खाइओवसमिओ सम्बो सुभो असुभो य देसविसुद्धिलक्षणो, पारिणामिओ सब्बो सुभो असुभो य परिणामलक्षणो। &ाएत्य निरवसेससवगेण अहिगारो, अण्णेहिचि जहसंभवं विभासितव्यो । इदार्णि अवज्जति, तत्थ गाधा
कम्ममवज्जं जं गरहितं च लोहादिणो व चत्तारि ।। इति, एत्थं कम्मबंधो सब्ब वा पगतिहितिअणुभागपदेसकंमं तं | अवज्जं, उक्तं च-"पावे वजे वयरे पंके पणय खुहे दुहमसाते। संगे धुण्णे यरए कमे कलुसे य एगट्ठा ॥१॥" अहवा जे गरहितं वत्यु, गरहितंति वा अकथ्यंति वा अविविनंति वा परिहरणीयंति वा एगट्ठा, अहवा कोहादिणो चत्तारि कसाया, एतेहिं सह यो योगः बच्छमाणलक्खणः 'पच्चखाणं हवति तस्स' ति अयमभिप्रायो-यो हि कम्मसहगतो योमो तस्सवि निरवसेसस्स
पच्चक्खाणं भवति अयोगि पडुच्च, यतो योऽविय कसायसहगतो तस्सवि पचक्खाणं भवति, अहक्खायचरितं पडल्च यो पुण| *गरहितसहगतो योगो तस्स निरवसेसस्स पच्चक्खाणं भवति, सामाइयसंजताओ जाब अहक्खायचरित्ता इति ।
॥६०९॥ इदार्णि जोगेत्ति , युज्यत इति योगः, दबजोगो तिण्हं चउण्हं वा जोगाण जोगो । अहवा मणवइकायपायोग्गाणि दवाणि भावयोगो "योगी पिरियं थामो उच्छाह परकमो तहा चेट्टा । सत्ती सामत्थंति य योगस्स हवंति पज्जाया ॥१॥
55ॐॐकर
दीप अनुक्रम
[२]
(318)