SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ आगम (४०) । भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं [१], मूलं [१] / [गाथा-], नियुक्ति : [१०४७-१०५७/१०३५-१०४७], भाष्यं [१८६-१८९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2 प्रत सूत्रांक दीप अनुक्रम सामायिक स्तराभावे गुणस्स कि केण संबद्धं १, अयमभिप्राय:-एतद्धि करणं गुणो, अपि च यदि द्रव्याद्भिण्णा गुणो नेष्यते ततः कस्य केन 18/ सर्वपदव्याख्यायांत संबंधः स्यादिति, सामाइयंति गतं । व्याख्या ॥६०८॥ . इदाणि सव्वं, सत्तविहं तं०-नामसव्वगं ठवणस० दव्वस० देसस० निरवसेस०सम्बधत्तास मावसब्बगमिति, नामस्थापने 181 पूर्ववत् , दब्बसब्वे चत्तारि विकप्पा, तंजथा-सकलं दव्वं देससव्वं १ असकलं दब्बं दब्बसव्यं तु २, सकलदव्यदेसो दबदेस-४ दसव्वं ३ असकलदच्चदेसो दध्वदेससवं ४॥ अत्र दृष्टान्त:-प्रकारकात्यविवक्षायां समस्तप्रकारं सकलं पृथिव्यादिद्रव्यं द्रव्यसर्व है। च्याकात्स्न्येविवक्षायां तु असमस्तप्रकारमपि पृथिवीत्वाद्यन्यतरप्रकारापनप्रकारापेक्षया असकलमपि पृथिव्यधन्यतरत द्रव्यं द्रव्या-| पेक्षया द्रव्यसब, एवं सकलदब्बदेसो असकलदव्वदेसो- य विभासितव्यो । अण्णे पुण भणंति-दविते चतुरो भंगा 'सब्वमसब्वे य% दव्वदेसे य' चि, एत्थ इमा भावणा-इह जे विवक्खितं दव्वं अंगुल्यादि तं परिपुण्णमणूण सरहिं अवयवेहि सर्वमुच्यते, सकल-IA मित्यर्थः, एवं तस्स चेव दबस्स कोइ देसो स्वावयवपूर्णतया यदा सकलो विवक्ष्यते तदा देसोवि सर्व एव, उभयस्मिन् द्रव्ये एतद्देसे च सर्वत्वं, तयोरेव यथास्वमपरिपूर्णतायामभिसंवन्धः, ततो चतुर्मगी-दव्यं सर्व, दव्बमसम्बं, देसो सम्बो, देसो असब्बो, एत्थ यथाक्रममुदाहरणं-संपुण्ण अंगुलीदव्यं सर्व तदेव देशोनं दब्बमसब्वं, तथा देसी सव्वं तं संपुण्ण देससञ्च, असंपुष्णं अदेससव्वं ।।। आदेससवग जथा सच्यो गामो आगतो, सव्वो कूरो जिमितो, सब्बभवासद्धिया सिज्झिहिंति, आदेसो नाम उबयारो बवहारो,४|॥६०८॥ सो य बहुतरेसु पहाणेसु वा आदिस्सति देसेवि । निरवसेससब्बग दुबिह-सव्वापरिसेससव्यगं च तदेसापरिसेससव्वगं च,सव्वापरिसेससब्बर्ग जथा सव्वदेवाणिमिसणयणा,तहेसापरिससव्वगं सब्बे असुरकुमारा काला विंचोडा,तेषामेव देवानां देसी विभागस्तदेशः। [२] CCTex ACHA (317)
SR No.035054
Book TitleSachoornik Aagam Suttaani 05 Aavashyak 2 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy