SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ आगम (४०) । भाग-4 "आवश्यक'- मूलसूत्रअध्ययनं [१], मूलं [१] / [गाथा-], नियुक्ति: [१०३९-१०४६/१०२७-१०३४], भाष्यं [१७५-१८५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2 प्रत सूत्रांक [१] दीप अनुक्रम सामायिक यका ॥१०॥५६॥ १०४३॥ एत्थ अक्खेवाभिप्यायेण पुच्छति-को कारओ ?, उच्यते, करतो, कार्य कुर्ववित्यर्थः, किं कर्ज!, भण्णति, कारकाद्यव्याख्यायामा जंतु कीरति तेणं, यत् का निवर्त्यते, तुशब्दाकिं करणं येन कर्ता कार्य निर्बर्तयति, यद्येवं ततः किं कारयो य करणं च होति, न्यान्यत्वे ॥६०७॥ तजथा- अण्णमण्मण ते, चशब्दात्कम च, अयमभिप्राय:-जदि कारओ य कर्म च करणं च अणणं तो करणं ण भवति, जेण| अणण्णं ते एते विभागा कई भविसति', अतः सामाइयं जीवस्स किं एगचे वमृति !, अण्णत्ते पहा, जइ एगत्ते तो करणं नत्थि, न हु लोणं लोणिज्जति नहु तुप्पिज्जइ घतं व तेल्लं वा । जदि अण्णं ते तेण आया सामाइयं न भवति, जथा घडकारओ घडो न भवति । अत्रोच्यत आया हु कारओ०॥१०-५९ ॥ १०४७ ॥ एत्थ सामाइयकरणप्रस्तावे आत्मैव कारकः, सामाइयं कर्म, करणं च आत्मैव, णणु कहं एगो आया कारओ करणं कर्म च भविस्सति', उच्यते, परिणामे सति आत्मा सामाइकमेघ, तुशब्दारकरणमेव, अयमभिप्रायः एकोऽप्यात्मा कर्तृपरिणामे सामाइकपरिणामे करणपरिणामे च सति कर्तृकर्मकरणव्यपदेसावह इति, नणु किं एकस्यापि परिणामे सति एते व्यपदेशा दृष्टाः, उच्यते, एगते दृष्टाः, जह मुढि करेति, यथा देवदत्तः हस्तेन मुष्टिं करोति , न च देवदचहस्तमुष्टयो भिनाः, किं तु परिणामस्तथा, एवं भिगुडिं करेति रोसं करोति अप्पाणं पतं करेति, जथा- अप्पाणमेच दमए, | अप्पा हुखलु दुइमो | अप्पा दंतो सुही होइ, अस्सि लोए परत्थ य ॥१॥ एवं ता अण्णचेवि करणं दिहूँ। पर आह-तो कि कारकाला ||६०७॥ कारणकमाणं अणण्णत्तमिच्छामो', उच्यते, कत्थवि अण्णतंपि, जथा अस्थतरे घटकरण, घडादिकरणे अत्यंतरेपि दिट्ट यथा|ग कुलालश्चक्रचीवरादिना चटं करोति, एतेषां भिण्णता । गणु जदि एवं तो सामाइककरणे किमिति पिहत्तता नेष्यते ?, उच्यते-दव्व [२] (316)
SR No.035054
Book TitleSachoornik Aagam Suttaani 05 Aavashyak 2 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy