________________
आगम
(४०)
भाग-4 "आवश्यक'- मूलसूत्रअध्ययनं [१], मूलं [१] / [गाथा-], नियुक्ति: [१०३९-१०४६/१०२७-१०३४], भाष्यं [१७५-१८५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सूत्रांक [१]
सामायिक भणति, सेसगा अप्पणो आयरिए, आह शिष्यः--यदा परोक्षो गुरुस्तदा कमामंत्रयांति, उच्यते-दुविहा सेवा-पच्चक्खा य परोक्खा सामादिन्याख्यायांत गदा य, पाचक्खा रायादीणं, परोक्खा अण्णरथ गतस्सवि तस्स आणं अणुपालति, अहवा जथा विज्जा परिजविज्जइ, एवं लोगुत्तरेषि निकारका पच्चक्खे परोक्षिवि तंमि भावं निवेशयति, यथा विद्या साधयन् पूर्वाचार्यान् मनसीकरोति, एवं अम्हं, अण्णेसिं पुण अण्णहाविय,
धन्यान्यत्वे ॥६०६॥
ते आहुः-अप्पाणं चेव भणति- करेमि मंते सामाइयंति, जस्सीव जातिस्सरणं सोवि पुयायरियं आमतेति ॥ भदंतो गतो।
इंदाणिं सामाइयं, तस्य प्रकृतिप्रत्ययविभाग दर्शयति-तत्थ पगती सामं समं च संमं, पच्चओ इकमिति, तस्थ प्रकृति-13 प्रत्ययद्वितयं सामातियस्स एगहुँ, नामप्रकृतिप्रत्ययाभ्यां एकोऽर्थः साध्यते, अहवा सामं समं च संमं एते शब्दा इकमित्यनेन सह | गता सामाझ्यस्स एगट्ठा भवति, सामाइकार्थ प्रतिपादयंतीत्यर्थः, तत्थ मूलवस्थू चत्तारि विभासितब्बा । सामं चउव्यिह, णामट्ठ- वणाओ गताओ, दव्वसामं जाणि मधुरपरिणामीनि दब्बााण, भावसामं आओबम्मेण सध्वसत्ताण दुक्खस्स अकरणं, अकरणं नाम परिहरण, सामेण ताव गिण्हाहि, मधुरेणेत्यर्थः, अतः सव्वसत्तेसु महुरभाषतणं भावसामं । संमंपि चउब्बिह, दो गताणि, दब्वसंमं तुला कोकासचक्रं वा, भाषसम जो भावो इतो ततो न पलोट्टति, रागाइहिचि आयभावाओ ण चालिज्जर, एवं रागदोसमाध्यस्थ्यं भावसामाइयं तं । इक चउब्बिई, दो गताणि, दब्बइकं जथा दोरे हारस्स पोयणं भणियाण बा,भावइकं भावसामादीण जो आयो तस्स पचेसण, तत्परिणमनमित्यर्थः।
॥६०६॥ ___इदाणि सामाइयस्स एकार्थाभिधायकाः शम्दा उच्यते, जथा- चंदो ससी सोमो उहपती एवमादी, अमिहाणकतो अत्यविसेसोवि भवति, तंजथा-समता समत्त पसत्थ संति सिव हित सुहं अनिई चा अदुगुंछितमगरहित अणवज्ज व एकट्टा
दीप अनुक्रम
का
+
[२]
k
(315)