________________
आगम
(४०)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम
[२]
भाग-4 “आवश्यक”- मूलसूत्र- १ (निर्युक्तिः+चूर्णि:) 2
भाष्यं [१७५-१८५]
अध्ययनं [१],
मूलं [१] / [गाथा-], निर्युक्तिः [१०३९-१०४६/१०२७-१०३४],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि - 2
सामायिक व्याख्यायां
॥ ६०५ ॥
दुब्वमयं भयमोहणीयं कम्मं बद्धं न ताव उद्दिज्जति, अण्णे भणंति- जो जस्स दव्वस्स बीभेति सचितादिस्स, खेत्तभयं जमि खेते, जो वा जस्स खत्तस्स बीभेति, जमि वा खेत्ते भयं वणिज्जते, एवं कालेवि भाषितव्वं, जच्चिरं वा कालं बीमेति, भावभयं भयमोहणिज्जेणं कम्मेण उद्दिष्णणं सत्तविहं, तंजहा- इहलोगादी, इहलोगभयं जं पुरिसो पुरिसस्स बीहेति १ परलोगभयं सीहवग्घदेवादीणं जं वीति र आदाणभयं जो आदेयस्स चोरादीणं बीभेति ३ एवं चैव अगुत्तिभयं, नगरपाकारो आदाणभरण कीरात ४ अकस्मा*द्भयं जथा विज्जुमाइओ तथा मरणमिति महम्भयं 'नराणां०' वृत्तं, दोषि एक्कं ५ वेदणभयं सीतादीण बीभेति ६असिलोगभयं जदि एवं काहामि ता मे अयसो होहितित्ति बीमेति ७ एतस्स सत्तविहस्स अंत गतो भदंतो अहवा भवान्तो, सो य भवो चउब्बिहो-नामादि, दब्बभवो एगभवियादी, भावभवो- चउब्बिहो संसारो, जो चउगइस्स भवस्य अंतं गतो सो भवतो, भवानामंते वर्त्तते, कथमसावंते वर्तते १ अंत इव अंतो। सो अंतो छव्विहो, नामडवणाओ गताओ, दव्वस्स अंतो घडस्स पडस्स एवमादि, खितो जथातिरियलोगंतो उड्ड०, खेतं वा विषई चिराणगं तथावि सो अंतो, कालंतो बासंतो जाव मुत्तस्स अन्तो एवमादि, भावतो जो जस्स उदतियादिस्स भावस्स सव्वंतिम कंडए वट्टति | अहवा मंतो सक्करण भ्रान्तो, सो छब्विहो, दव्वभंतो जो जातो दव्वाओ भ्रांतः, न याणइ किं तं अष्यंति १, अहवा जो जातो दव्वाओ भ्रष्टः खचाओ गामाओ नगराओ एवमादि दिसामोहेण चा, कालाओ हेमंताओ साहरिओ वा अण्णांमि काले, मूढो वा कालं न याणाति, भावभ्रान्तो दुविहो- ठाणभंतो गुणभंतो य, ठाणभंतो ईसरतलवरादिडाणाओ, गुणभंतो दुविहो- अप्पसत्थो गुणभंतो णाणादिभंतो, पसत्थो अष्णाणादिभंतो ।। सत्तभयविप्पमुक्केण अधिगारो, भयंतेणवि भवंतेणवि, अप्पसत्थगुणमंतेणं भदंतेण य । एरिसयं को भणति करोमे मंते सामाइयां, गोतमसासी भट्टारगं
(314)
मदन्तव्याख्या
1180411