________________
आगम
(४०) ।
भाग-4 "आवश्यक'- मूलसूत्रअध्ययनं [१], मूलं [१] / [गाथा-], नियुक्ति: [१०३९-१०४६/१०२७-१०३४], भाष्यं [१७५-१८५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक
[१]
दीप अनुक्रम
सामायिक हतं गहभिण्णं च वज्जते सत्त नक्खत्ते ॥ १ ॥ दारं ।। गुणसंपदा णाम पुन्वं विणयो, जदि विणीतो इमे य से गुणा भनति आचार्यादि व्याख्यायाद तो उद्दिसति, तंजथा-पियधम्मो दढधम्मो संविग्गो वज्जभीरु असहो य । खतो दंतो दविमादि धिरब्बत जिर्ति-13 करणं दिओ उज्जू ॥१॥ असदस्स तुलसमस्स य साधुसंगहरतस्स (अममस्स)। एसो गुणसंपण्णो तविवरीओ असं- लाभहतु।
भदन्त|पण्णो ॥ ४ ॥ दारं ॥ अभिवाहरो नाम पसत्थेसु सउणेसु अभिनिव्वाहारन्तेसु, अहवा उदिसतो अभिलवति कालियसुते-सुत्तेणं ति अत्थणं तदुभएणं उदिसामि, दिहिवादे दबेहिं गुणेहिं पज्जवेहिं । दारं ।।
इदाणिं करणं कतिविहंति दारं, आयरियस्स चउम्विहं, तंजथा- उद्देसणाकरणं समुदेसणाकरणं वायणाकरण अणुण्णाकरणं, लि सीसेचि चउविहं, तंजथा- उदिसिज्जमाणकरण समुद्दिस्समाणिज्जकरणं वाइज्जमाणकरणं अणुण्णविज्जमाणकरण । दारं ॥कहंति सामाइयस्स करणं कहं संभवति, सामाइयस्स आवरणे णाणावरणं दसणावरणं च, तेसिं दुविहाणि फगाणि-देसघातीण य | सव्वघातीणि य, सम्बधातिफडएहिं उदिण्णेहिं सव्वेहिं उग्धातिएहिं देसघाइफहएहिं अर्णतेहिं उग्पाइएहि अणतगुणपरिवद्धीए समए | समए विसुज्झमाणो २ पढमअक्खरलाभ ककारलाभं भवति, नतो पच्छा अणंतगुणविसाहीए विसुममाणो रेकारं लभति, एवं | | सेसक्खरेऽवि । एवं करणं सम्मत्तं ॥
___ 'करेमि भंते ! सामाइक'मिति सीसो सामाइयं करेतुकामो गुरुं आमंतति, मतेत्ति 'भदि कल्याणे सौख्ये च' अहो कल्याण-13 वंत इत्यामंत्रणं करोति, पाइतसेलीए वा भयस्यांतो गतो इति भयांतो भवतित्ति, 'मी भये' तस्स छव्विहो निक्खेवो नामादि,
[२]
॥६०४॥
(313)